Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 9:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 तस्मात् शिष्यास्तं नीत्वा रात्रौ पिटके निधाय प्राचीरेणावारोहयन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তস্মাৎ শিষ্যাস্তং নীৎৱা ৰাত্ৰৌ পিটকে নিধায প্ৰাচীৰেণাৱাৰোহযন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তস্মাৎ শিষ্যাস্তং নীৎৱা রাত্রৌ পিটকে নিধায প্রাচীরেণাৱারোহযন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တသ္မာတ် ၑိၐျာသ္တံ နီတွာ ရာတြော် ပိဋကေ နိဓာယ ပြာစီရေဏာဝါရောဟယန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tasmAt ziSyAstaM nItvA rAtrau piTakE nidhAya prAcIrENAvArOhayan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 તસ્માત્ શિષ્યાસ્તં નીત્વા રાત્રૌ પિટકે નિધાય પ્રાચીરેણાવારોહયન્|

Ver Capítulo Copiar




प्रेरिता 9:25
7 Referencias Cruzadas  

ततः सर्व्वे भुक्त्वा तृप्तवन्तः; तदवशिष्टभक्ष्येण सप्तडलकान् परिपूर्य्य संजगृहुः।


तस्मात् शिष्या एकैकशः स्वस्वशक्त्यनुसारतो यिहूदीयदेशनिवासिनां भ्रतृणां दिनयापनार्थं धनं प्रेषयितुं निश्चित्य


किन्तु शौलस्तेषामेतस्या मन्त्रणाया वार्त्तां प्राप्तवान्। ते तं हन्तुं तु दिवानिशं गुप्ताः सन्तो नगरस्य द्वारेऽतिष्ठन्;


ततः परं शौलो यिरूशालमं गत्वा शिष्यगणेन सार्द्धं स्थातुम् ऐहत्, किन्तु सर्व्वे तस्मादबिभयुः स शिष्य इति च न प्रत्ययन्।


तदाहं लोकैः पिटकमध्ये प्राचीरगवाक्षेणावरोहितस्तस्य करात् त्राणं प्रापं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos