Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 8:39 - सत्यवेदः। Sanskrit NT in Devanagari

39 तत्पश्चात् जलमध्याद् उत्थितयोः सतोः परमेश्वरस्यात्मा फिलिपं हृत्वा नीतवान्, तस्मात् क्लीबः पुनस्तं न दृष्टवान् तथापि हृष्टचित्तः सन् स्वमार्गेण गतवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 তৎপশ্চাৎ জলমধ্যাদ্ উত্থিতযোঃ সতোঃ পৰমেশ্ৱৰস্যাত্মা ফিলিপং হৃৎৱা নীতৱান্, তস্মাৎ ক্লীবঃ পুনস্তং ন দৃষ্টৱান্ তথাপি হৃষ্টচিত্তঃ সন্ স্ৱমাৰ্গেণ গতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 তৎপশ্চাৎ জলমধ্যাদ্ উত্থিতযোঃ সতোঃ পরমেশ্ৱরস্যাত্মা ফিলিপং হৃৎৱা নীতৱান্, তস্মাৎ ক্লীবঃ পুনস্তং ন দৃষ্টৱান্ তথাপি হৃষ্টচিত্তঃ সন্ স্ৱমার্গেণ গতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 တတ္ပၑ္စာတ် ဇလမဓျာဒ် ဥတ္ထိတယေား သတေား ပရမေၑွရသျာတ္မာ ဖိလိပံ ဟၖတွာ နီတဝါန်, တသ္မာတ် က္လီဗး ပုနသ္တံ န ဒၖၐ္ဋဝါန် တထာပိ ဟၖၐ္ဋစိတ္တး သန် သွမာရ္ဂေဏ ဂတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 tatpazcAt jalamadhyAd utthitayOH satOH paramEzvarasyAtmA philipaM hRtvA nItavAn, tasmAt klIbaH punastaM na dRSTavAn tathApi hRSTacittaH san svamArgENa gatavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 તત્પશ્ચાત્ જલમધ્યાદ્ ઉત્થિતયોઃ સતોઃ પરમેશ્વરસ્યાત્મા ફિલિપં હૃત્વા નીતવાન્, તસ્માત્ ક્લીબઃ પુનસ્તં ન દૃષ્ટવાન્ તથાપિ હૃષ્ટચિત્તઃ સન્ સ્વમાર્ગેણ ગતવાન્|

Ver Capítulo Copiar




प्रेरिता 8:39
29 Referencias Cruzadas  

अपरञ्च क्षेत्रमध्ये निधिं पश्यन् यो गोपयति, ततः परं सानन्दो गत्वा स्वीयसर्व्वस्वं विक्रीय त्तक्षेत्रं क्रीणाति, स इव स्वर्गराज्यं।


अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षाञ्चक्रे।


स जलादुत्थितमात्रो मेघद्वारं मुक्तं कपोतवत् स्वस्योपरि अवरोहन्तमात्मानञ्च दृष्टवान्।


ततः शिष्यगण आनन्देन पवित्रेणात्मना च परिपूर्णोभवत्।


पश्चात् तौ स्वगृहमानीय तयोः सम्मुखे खाद्यद्रव्याणि स्थापितवान् तथा स स्वयं तदीयाः सर्व्वे परिवाराश्चेश्वरे विश्वसन्तः सानन्दिता अभवन्।


एतस्मिन् समये आत्मा फिलिपम् अवदत्, त्वम् रथस्य समीपं गत्वा तेन सार्द्धं मिल।


तदा रथं स्थगितं कर्त्तुम् आदिष्टे फिलिपक्लीबौ द्वौ जलम् अवारुहतां; तदा फिलिपस्तम् मज्जयामास।


तस्मिन्नगरे महानन्दश्चाभवत्।


अपरं वयं यस्मिन् अनुग्रहाश्रये तिष्ठामस्तन्मध्यं विश्वासमार्गेण तेनैवानीता वयम् ईश्वरीयविभवप्राप्तिप्रत्याशया समानन्दामः।


वयमेव छिन्नत्वचो लोका यतो वयम् आत्मनेश्वरं सेवामहे ख्रीष्टेन यीशुना श्लाघामहे शरीरेण च प्रगल्भतां न कुर्व्वामहे।


यूयं प्रभौ सर्व्वदानन्दत। पुन र्वदामि यूयम् आनन्दत।


किन्त्विदानीं यूयं गर्व्ववाक्यैः श्लाघनं कुरुध्वे तादृशं सर्व्वं श्लाघनं कुत्सितमेव।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos