Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 8:38 - सत्यवेदः। Sanskrit NT in Devanagari

38 तदा रथं स्थगितं कर्त्तुम् आदिष्टे फिलिपक्लीबौ द्वौ जलम् अवारुहतां; तदा फिलिपस्तम् मज्जयामास।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তদা ৰথং স্থগিতং কৰ্ত্তুম্ আদিষ্টে ফিলিপক্লীবৌ দ্ৱৌ জলম্ অৱাৰুহতাং; তদা ফিলিপস্তম্ মজ্জযামাস|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তদা রথং স্থগিতং কর্ত্তুম্ আদিষ্টে ফিলিপক্লীবৌ দ্ৱৌ জলম্ অৱারুহতাং; তদা ফিলিপস্তম্ মজ্জযামাস|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တဒါ ရထံ သ္ထဂိတံ ကရ္တ္တုမ် အာဒိၐ္ဋေ ဖိလိပက္လီဗော် ဒွေါ် ဇလမ် အဝါရုဟတာံ; တဒါ ဖိလိပသ္တမ် မဇ္ဇယာမာသ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tadA rathaM sthagitaM karttum AdiSTE philipaklIbau dvau jalam avAruhatAM; tadA philipastam majjayAmAsa|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 તદા રથં સ્થગિતં કર્ત્તુમ્ આદિષ્ટે ફિલિપક્લીબૌ દ્વૌ જલમ્ અવારુહતાં; તદા ફિલિપસ્તમ્ મજ્જયામાસ|

Ver Capítulo Copiar




प्रेरिता 8:38
6 Referencias Cruzadas  

अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।


स्वीयं स्वीयं दुरितम् अङ्गीकृत्य तस्यां यर्द्दनि तेन मज्जिता बभूवुः।


यीशुः स्वयं नामज्जयत् केवलं तस्य शिष्या अमज्जयत् किन्तु योहनोऽधिकशिष्यान् स करोति मज्जयति च,


ततः फिलिप उत्तरं व्याहरत् स्वान्तःकरणेन साकं यदि प्रत्येषि तर्हि बाधा नास्ति। ततः स कथितवान् यीशुख्रीष्ट ईश्वरस्य पुत्र इत्यहं प्रत्येमि।


तत्पश्चात् जलमध्याद् उत्थितयोः सतोः परमेश्वरस्यात्मा फिलिपं हृत्वा नीतवान्, तस्मात् क्लीबः पुनस्तं न दृष्टवान् तथापि हृष्टचित्तः सन् स्वमार्गेण गतवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos