Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 8:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 ततः स उत्थाय गतवान्; तदा कन्दाकीनाम्नः कूश्लोकानां राज्ञ्याः सर्व्वसम्पत्तेरधीशः कूशदेशीय एकः षण्डो भजनार्थं यिरूशालम्नगरम् आगत्य

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততঃ স উত্থায গতৱান্; তদা কন্দাকীনাম্নঃ কূশ্লোকানাং ৰাজ্ঞ্যাঃ সৰ্ৱ্ৱসম্পত্তেৰধীশঃ কূশদেশীয একঃ ষণ্ডো ভজনাৰ্থং যিৰূশালম্নগৰম্ আগত্য

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততঃ স উত্থায গতৱান্; তদা কন্দাকীনাম্নঃ কূশ্লোকানাং রাজ্ঞ্যাঃ সর্ৱ্ৱসম্পত্তেরধীশঃ কূশদেশীয একঃ ষণ্ডো ভজনার্থং যিরূশালম্নগরম্ আগত্য

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတး သ ဥတ္ထာယ ဂတဝါန်; တဒါ ကန္ဒာကီနာမ္နး ကူၑ္လောကာနာံ ရာဇ္ဉျား သရွွသမ္ပတ္တေရဓီၑး ကူၑဒေၑီယ ဧကး ၐဏ္ဍော ဘဇနာရ္ထံ ယိရူၑာလမ္နဂရမ် အာဂတျ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tataH sa utthAya gatavAn; tadA kandAkInAmnaH kUzlOkAnAM rAjnjyAH sarvvasampattEradhIzaH kUzadEzIya EkaH SaNPO bhajanArthaM yirUzAlamnagaram Agatya

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 તતઃ સ ઉત્થાય ગતવાન્; તદા કન્દાકીનામ્નઃ કૂશ્લોકાનાં રાજ્ઞ્યાઃ સર્વ્વસમ્પત્તેરધીશઃ કૂશદેશીય એકઃ ષણ્ડો ભજનાર્થં યિરૂશાલમ્નગરમ્ આગત્ય

Ver Capítulo Copiar




प्रेरिता 8:27
25 Referencias Cruzadas  

पुनश्च दक्षिणदेशीया राज्ञी विचारदिन एतद्वंशीयानां प्रतिकूलमुत्थाय तान् दोषिणः करिष्यति यतः सा राज्ञी सुलेमनो विद्यायाः कथां श्रोतुं मेदिन्याः सीम्न आगच्छत्, किन्तु सुलेमनोपि गुरुतर एको जनोऽत्र आस्ते।


भजनं कर्त्तुम् उत्सवागतानां लोकानां कतिपया जना अन्यदेशीया आसन् ,


पुनरपि रथमारुह्य यिशयियनाम्नो भविष्यद्वादिनो ग्रन्थं पठन् प्रत्यागच्छति।


विश्वासेनेब्राहीम् आहूतः सन् आज्ञां गृहीत्वा यस्य स्थानस्याधिकारस्तेन प्राप्तव्यस्तत् स्थानं प्रस्थितवान् किन्तु प्रस्थानसमये क्क यामीति नाजानात्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos