Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 7:58 - सत्यवेदः। Sanskrit NT in Devanagari

58 पश्चात् तं नगराद् बहिः कृत्वा प्रस्तरैराघ्नन् साक्षिणो लाकाः शौलनाम्नो यूनश्चरणसन्निधौ निजवस्त्राणि स्थापितवन्तः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

58 পশ্চাৎ তং নগৰাদ্ বহিঃ কৃৎৱা প্ৰস্তৰৈৰাঘ্নন্ সাক্ষিণো লাকাঃ শৌলনাম্নো যূনশ্চৰণসন্নিধৌ নিজৱস্ত্ৰাণি স্থাপিতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

58 পশ্চাৎ তং নগরাদ্ বহিঃ কৃৎৱা প্রস্তরৈরাঘ্নন্ সাক্ষিণো লাকাঃ শৌলনাম্নো যূনশ্চরণসন্নিধৌ নিজৱস্ত্রাণি স্থাপিতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

58 ပၑ္စာတ် တံ နဂရာဒ် ဗဟိး ကၖတွာ ပြသ္တရဲရာဃ္နန် သာက္ၐိဏော လာကား ၑော်လနာမ္နော ယူနၑ္စရဏသန္နိဓော် နိဇဝသ္တြာဏိ သ္ထာပိတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

58 pazcAt taM nagarAd bahiH kRtvA prastarairAghnan sAkSiNO lAkAH zaulanAmnO yUnazcaraNasannidhau nijavastrANi sthApitavantaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

58 પશ્ચાત્ તં નગરાદ્ બહિઃ કૃત્વા પ્રસ્તરૈરાઘ્નન્ સાક્ષિણો લાકાઃ શૌલનામ્નો યૂનશ્ચરણસન્નિધૌ નિજવસ્ત્રાણિ સ્થાપિતવન્તઃ|

Ver Capítulo Copiar




प्रेरिता 7:58
17 Referencias Cruzadas  

नगरात्तं बहिष्कृत्य यस्य शिखरिण उपरि तेषां नगरं स्थापितमास्ते तस्मान्निक्षेप्तुं तस्य शिखरं तं निन्युः


तथा तव साक्षिणः स्तिफानस्य रक्तपातनसमये तस्य विनाशं सम्मन्य सन्निधौ तिष्ठन् हन्तृलोकानां वासांसि रक्षितवान्, एतत् ते विदुः।


इत्युच्चैः कथयित्वा वसनानि परित्यज्य गगणं प्रति धूलीरक्षिपन्


मतमेतद् द्विष्ट्वा तद्ग्राहिनारीपुरुषान् कारायां बद्ध्वा तेषां प्राणनाशपर्य्यन्तां विपक्षताम् अकरवम्।


यिरूशालमनगरे तदकरवं फलतः प्रधानयाजकस्य निकटात् क्षमतां प्राप्य बहून् पवित्रलोकान् कारायां बद्धवान् विशेषतस्तेषां हननसमये तेषां विरुद्धां निजां सम्मतिं प्रकाशितवान्।


पश्चात् तै र्लोभिताः कतिपयजनाः कथामेनाम् अकथयन्, वयं तस्य मुखतो मूसा ईश्वरस्य च निन्दावाक्यम् अश्रौष्म।


तदनन्तरं कतिपयजनेषु मिथ्यासाक्षिषु समानीतेषु तेऽकथयन् एष जन एतत्पुण्यस्थानव्यवस्थयो र्निन्दातः कदापि न निवर्त्तते।


तदा ते प्रोच्चैः शब्दं कृत्वा कर्णेष्वङ्गुली र्निधाय एकचित्तीभूय तम् आक्रमन्।


तस्य हत्याकरणं शौलोपि सममन्यत। तस्मिन् समये यिरूशालम्नगरस्थां मण्डलीं प्रति महाताडनायां जातायां प्रेरितलोकान् हित्वा सर्व्वेऽपरे यिहूदाशोमिरोणदेशयो र्नानास्थाने विकीर्णाः सन्तो गताः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos