Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 7:53 - सत्यवेदः। Sanskrit NT in Devanagari

53 यूयं स्वर्गीयदूतगणेन व्यवस्थां प्राप्यापि तां नाचरथ।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

53 যূযং স্ৱৰ্গীযদূতগণেন ৱ্যৱস্থাং প্ৰাপ্যাপি তাং নাচৰথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

53 যূযং স্ৱর্গীযদূতগণেন ৱ্যৱস্থাং প্রাপ্যাপি তাং নাচরথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

53 ယူယံ သွရ္ဂီယဒူတဂဏေန ဝျဝသ္ထာံ ပြာပျာပိ တာံ နာစရထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

53 yUyaM svargIyadUtagaNEna vyavasthAM prApyApi tAM nAcaratha|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

53 યૂયં સ્વર્ગીયદૂતગણેન વ્યવસ્થાં પ્રાપ્યાપિ તાં નાચરથ|

Ver Capítulo Copiar




प्रेरिता 7:53
10 Referencias Cruzadas  

मूसा युष्मभ्यं व्यवस्थाग्रन्थं किं नाददात्? किन्तु युष्माकं कोपि तां व्यवस्थां न समाचरति। मां हन्तुं कुतो यतध्वे?


महाप्रान्तरस्थमण्डलीमध्येऽपि स एव सीनयपर्व्वतोपरि तेन सार्द्धं संलापिनो दूतस्य चास्मत्पितृगणस्य मध्यस्थः सन् अस्मभ्यं दातव्यनि जीवनदायकानि वाक्यानि लेभे।


तर्हि व्यवस्था किम्भूता? प्रतिज्ञा यस्मै प्रतिश्रुता तस्य सन्तानस्यागमनं यावद् व्यभिचारनिवारणार्थं व्यवस्थापि दत्ता, सा च दूतैराज्ञापिता मध्यस्थस्य करे समर्पिता च।


ते त्वक्छेदग्राहिणोऽपि व्यवस्थां न पालयन्ति किन्तु युष्मच्छरीरात् श्लाघालाभार्थं युष्माकं त्वक्छेदम् इच्छन्ति।


यतो हेतो दूतैः कथितं वाक्यं यद्यमोघम् अभवद् यदि च तल्लङ्घनकारिणे तस्याग्राहकाय च सर्व्वस्मै समुचितं दण्डम् अदीयत,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos