Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 7:51 - सत्यवेदः। Sanskrit NT in Devanagari

51 हे अनाज्ञाग्राहका अन्तःकरणे श्रवणे चापवित्रलोकाः यूयम् अनवरतं पवित्रस्यात्मनः प्रातिकूल्यम् आचरथ, युष्माकं पूर्व्वपुरुषा यादृशा यूयमपि तादृशाः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 হে অনাজ্ঞাগ্ৰাহকা অন্তঃকৰণে শ্ৰৱণে চাপৱিত্ৰলোকাঃ যূযম্ অনৱৰতং পৱিত্ৰস্যাত্মনঃ প্ৰাতিকূল্যম্ আচৰথ, যুষ্মাকং পূৰ্ৱ্ৱপুৰুষা যাদৃশা যূযমপি তাদৃশাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 হে অনাজ্ঞাগ্রাহকা অন্তঃকরণে শ্রৱণে চাপৱিত্রলোকাঃ যূযম্ অনৱরতং পৱিত্রস্যাত্মনঃ প্রাতিকূল্যম্ আচরথ, যুষ্মাকং পূর্ৱ্ৱপুরুষা যাদৃশা যূযমপি তাদৃশাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 ဟေ အနာဇ္ဉာဂြာဟကာ အန္တးကရဏေ ၑြဝဏေ စာပဝိတြလောကား ယူယမ် အနဝရတံ ပဝိတြသျာတ္မနး ပြာတိကူလျမ် အာစရထ, ယုၐ္မာကံ ပူရွွပုရုၐာ ယာဒၖၑာ ယူယမပိ တာဒၖၑား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 hE anAjnjAgrAhakA antaHkaraNE zravaNE cApavitralOkAH yUyam anavarataM pavitrasyAtmanaH prAtikUlyam Acaratha, yuSmAkaM pUrvvapuruSA yAdRzA yUyamapi tAdRzAH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

51 હે અનાજ્ઞાગ્રાહકા અન્તઃકરણે શ્રવણે ચાપવિત્રલોકાઃ યૂયમ્ અનવરતં પવિત્રસ્યાત્મનઃ પ્રાતિકૂલ્યમ્ આચરથ, યુષ્માકં પૂર્વ્વપુરુષા યાદૃશા યૂયમપિ તાદૃશાઃ|

Ver Capítulo Copiar




प्रेरिता 7:51
38 Referencias Cruzadas  

किन्तु स्तिफानो ज्ञानेन पवित्रेणात्मना च ईदृशीं कथां कथितवान् यस्यास्ते आपत्तिं कर्त्तुं नाशक्नुवन्।


ततः समीपवासिनं प्रति यो जनोऽन्यायं चकार स तं दूरीकृत्य कथयामास, अस्माकमुपरि शास्तृत्वविचारयितृत्वपदयोः कस्त्वां नियुक्तवान्?


कस्त्वां शास्तृत्वविचारयितृत्वपदयो र्नियुक्तवान्, इति वाक्यमुक्त्वा तै र्यो मूसा अवज्ञातस्तमेव ईश्वरः स्तम्बमध्ये दर्शनदात्रा तेन दूतेन शास्तारं मुक्तिदातारञ्च कृत्वा प्रेषयामास।


अस्माकं पूर्व्वपुरुषास्तम् अमान्यं कत्वा स्वेभ्यो दूरीकृत्य मिसरदेशं परावृत्य गन्तुं मनोभिरभिलष्य हारोणं जगदुः,


ते पूर्व्वपुरुषा ईर्ष्यया परिपूर्णा मिसरदेशं प्रेषयितुं यूषफं व्यक्रीणन्।


यदि व्यवस्थां पालयसि तर्हि तव त्वक्छेदक्रिया सफला भवति; यति व्यवस्थां लङ्घसे तर्हि तव त्वक्छेदोऽत्वक्छेदो भविष्यति।


अपरञ्च यूयं मुक्तिदिनपर्य्यन्तम् ईश्वरस्य येन पवित्रेणात्मना मुद्रयाङ्किता अभवत तं शोकान्वितं मा कुरुत।


वयमेव छिन्नत्वचो लोका यतो वयम् आत्मनेश्वरं सेवामहे ख्रीष्टेन यीशुना श्लाघामहे शरीरेण च प्रगल्भतां न कुर्व्वामहे।


तेन च यूयम् अहस्तकृतत्वक्छेदेनार्थतो येन शारीरपापानां विग्रसत्यज्यते तेन ख्रीष्टस्य त्वक्छेदेन छिन्नत्वचो जाता


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos