Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 7:38 - सत्यवेदः। Sanskrit NT in Devanagari

38 महाप्रान्तरस्थमण्डलीमध्येऽपि स एव सीनयपर्व्वतोपरि तेन सार्द्धं संलापिनो दूतस्य चास्मत्पितृगणस्य मध्यस्थः सन् अस्मभ्यं दातव्यनि जीवनदायकानि वाक्यानि लेभे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 মহাপ্ৰান্তৰস্থমণ্ডলীমধ্যেঽপি স এৱ সীনযপৰ্ৱ্ৱতোপৰি তেন সাৰ্দ্ধং সংলাপিনো দূতস্য চাস্মৎপিতৃগণস্য মধ্যস্থঃ সন্ অস্মভ্যং দাতৱ্যনি জীৱনদাযকানি ৱাক্যানি লেভে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 মহাপ্রান্তরস্থমণ্ডলীমধ্যেঽপি স এৱ সীনযপর্ৱ্ৱতোপরি তেন সার্দ্ধং সংলাপিনো দূতস্য চাস্মৎপিতৃগণস্য মধ্যস্থঃ সন্ অস্মভ্যং দাতৱ্যনি জীৱনদাযকানি ৱাক্যানি লেভে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 မဟာပြာန္တရသ္ထမဏ္ဍလီမဓျေ'ပိ သ ဧဝ သီနယပရွွတောပရိ တေန သာရ္ဒ္ဓံ သံလာပိနော ဒူတသျ စာသ္မတ္ပိတၖဂဏသျ မဓျသ္ထး သန် အသ္မဘျံ ဒါတဝျနိ ဇီဝနဒါယကာနိ ဝါကျာနိ လေဘေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 mahAprAntarasthamaNPalImadhyE'pi sa Eva sInayaparvvatOpari tEna sArddhaM saMlApinO dUtasya cAsmatpitRgaNasya madhyasthaH san asmabhyaM dAtavyani jIvanadAyakAni vAkyAni lEbhE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 મહાપ્રાન્તરસ્થમણ્ડલીમધ્યેઽપિ સ એવ સીનયપર્વ્વતોપરિ તેન સાર્દ્ધં સંલાપિનો દૂતસ્ય ચાસ્મત્પિતૃગણસ્ય મધ્યસ્થઃ સન્ અસ્મભ્યં દાતવ્યનિ જીવનદાયકાનિ વાક્યાનિ લેભે|

Ver Capítulo Copiar




प्रेरिता 7:38
26 Referencias Cruzadas  

मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्वञ्च यीशुख्रीष्टद्वारा समुपातिष्ठतां।


आत्मैव जीवनदायकः वपु र्निष्फलं युष्मभ्यमहं यानि वचांसि कथयामि तान्यात्मा जीवनञ्च।


अनन्तरं चत्वारिंशद्वत्सरेषु गतेषु सीनयपर्व्वतस्य प्रान्तरे प्रज्वलितस्तम्बस्य वह्निशिखायां परमेश्वरदूतस्तस्मै दर्शनं ददौ।


कस्त्वां शास्तृत्वविचारयितृत्वपदयो र्नियुक्तवान्, इति वाक्यमुक्त्वा तै र्यो मूसा अवज्ञातस्तमेव ईश्वरः स्तम्बमध्ये दर्शनदात्रा तेन दूतेन शास्तारं मुक्तिदातारञ्च कृत्वा प्रेषयामास।


यूयं स्वर्गीयदूतगणेन व्यवस्थां प्राप्यापि तां नाचरथ।


सर्व्वथा बहूनि फलानि सन्ति, विशेषत ईश्वरस्य शास्त्रं तेभ्योऽदीयत।


यतस्त इस्रायेलस्य वंशा अपि च दत्तकपुत्रत्वं तेजो नियमो व्यवस्थादानं मन्दिरे भजनं प्रतिज्ञाः पितृपुरुषगणश्चैतेषु सर्व्वेषु तेषाम् अधिकारोऽस्ति।


तर्हि व्यवस्था किम्भूता? प्रतिज्ञा यस्मै प्रतिश्रुता तस्य सन्तानस्यागमनं यावद् व्यभिचारनिवारणार्थं व्यवस्थापि दत्ता, सा च दूतैराज्ञापिता मध्यस्थस्य करे समर्पिता च।


यतो हेतो दूतैः कथितं वाक्यं यद्यमोघम् अभवद् यदि च तल्लङ्घनकारिणे तस्याग्राहकाय च सर्व्वस्मै समुचितं दण्डम् अदीयत,


ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।


यतो यूयं यद्यपि समयस्य दीर्घत्वात् शिक्षका भवितुम् अशक्ष्यत तथापीश्वरस्य वाक्यानां या प्रथमा वर्णमाला तामधि शिक्षाप्राप्ति र्युष्माकं पुनरावश्यका भवति, तथा कठिनद्रव्ये नहि किन्तु दुग्धे युष्माकं प्रयोजनम् आस्ते।


यो वाक्यं कथयति स ईश्वरस्य वाक्यमिव कथयतु यश्च परम् उपकरोति स ईश्वरदत्तसामर्थ्यादिवोपकरोतु। सर्व्वविषये यीशुख्रीष्टेनेश्वरस्य गौरवं प्रकाश्यतां तस्यैव गौरवं पराक्रमश्च सर्व्वदा भूयात्। आमेन।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos