Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 7:35 - सत्यवेदः। Sanskrit NT in Devanagari

35 कस्त्वां शास्तृत्वविचारयितृत्वपदयो र्नियुक्तवान्, इति वाक्यमुक्त्वा तै र्यो मूसा अवज्ञातस्तमेव ईश्वरः स्तम्बमध्ये दर्शनदात्रा तेन दूतेन शास्तारं मुक्तिदातारञ्च कृत्वा प्रेषयामास।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 কস্ত্ৱাং শাস্তৃৎৱৱিচাৰযিতৃৎৱপদযো ৰ্নিযুক্তৱান্, ইতি ৱাক্যমুক্ত্ৱা তৈ ৰ্যো মূসা অৱজ্ঞাতস্তমেৱ ঈশ্ৱৰঃ স্তম্বমধ্যে দৰ্শনদাত্ৰা তেন দূতেন শাস্তাৰং মুক্তিদাতাৰঞ্চ কৃৎৱা প্ৰেষযামাস|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 কস্ত্ৱাং শাস্তৃৎৱৱিচারযিতৃৎৱপদযো র্নিযুক্তৱান্, ইতি ৱাক্যমুক্ত্ৱা তৈ র্যো মূসা অৱজ্ঞাতস্তমেৱ ঈশ্ৱরঃ স্তম্বমধ্যে দর্শনদাত্রা তেন দূতেন শাস্তারং মুক্তিদাতারঞ্চ কৃৎৱা প্রেষযামাস|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ကသ္တွာံ ၑာသ္တၖတွဝိစာရယိတၖတွပဒယော ရ္နိယုက္တဝါန်, ဣတိ ဝါကျမုက္တွာ တဲ ရျော မူသာ အဝဇ္ဉာတသ္တမေဝ ဤၑွရး သ္တမ္ဗမဓျေ ဒရ္ၑနဒါတြာ တေန ဒူတေန ၑာသ္တာရံ မုက္တိဒါတာရဉ္စ ကၖတွာ ပြေၐယာမာသ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 kastvAM zAstRtvavicArayitRtvapadayO rniyuktavAn, iti vAkyamuktvA tai ryO mUsA avajnjAtastamEva IzvaraH stambamadhyE darzanadAtrA tEna dUtEna zAstAraM muktidAtAranjca kRtvA prESayAmAsa|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 કસ્ત્વાં શાસ્તૃત્વવિચારયિતૃત્વપદયો ર્નિયુક્તવાન્, ઇતિ વાક્યમુક્ત્વા તૈ ર્યો મૂસા અવજ્ઞાતસ્તમેવ ઈશ્વરઃ સ્તમ્બમધ્યે દર્શનદાત્રા તેન દૂતેન શાસ્તારં મુક્તિદાતારઞ્ચ કૃત્વા પ્રેષયામાસ|

Ver Capítulo Copiar




प्रेरिता 7:35
32 Referencias Cruzadas  

पुनश्च "अहम् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वरः" यामिमां कथां स्तम्बमध्ये तिष्ठन् ईश्वरो मूसामवादीत् मृतानामुत्थानार्थे सा कथा मूसालिखिते पुस्तके किं युष्माभि र्नापाठि?


किन्तु तस्य प्रजास्तमवज्ञाय मनुष्यमेनम् अस्माकमुपरि राजत्वं न कारयिव्याम इमां वार्त्तां तन्निकटे प्रेरयामासुः।


तदा ते सर्व्वे रुवन्तो व्याहरन् एनं मानुषं नहि बरब्बां मोचय। किन्तु स बरब्बा दस्युरासीत्।


किन्तु एनं दूरीकुरु, एनं दूरीकुरु, एनं क्रुशे विध, इति कथां कथयित्वा ते रवितुम् आरभन्त; तदा पीलातः कथितवान् युष्माकं राजानं किं क्रुशे वेधिष्यामि? प्रधानयाजका उत्तरम् अवदन् कैसरं विना कोपि राजास्माकं नास्ति।


अतो यं यीशुं यूयं क्रुशेऽहत परमेश्वरस्तं प्रभुत्वाभिषिक्तत्वपदे न्ययुंक्तेति इस्रायेलीया लोका निश्चितं जानन्तु।


युष्माकं प्रभुः परमेश्वरो युष्माकं भ्रातृगणमध्यात् मत्सदृशं भविष्यद्वक्तारम् उत्पादयिष्यति, ततः स यत् किञ्चित् कथयिष्यति तत्र यूयं मनांसि निधद्ध्वं।


इस्रायेल्वंशानां मनःपरिवर्त्तनं पापक्षमाञ्च कर्त्तुं राजानं परित्रातारञ्च कृत्वा स्वदक्षिणपार्श्वे तस्यान्नतिम् अकरोत्।


अनन्तरं चत्वारिंशद्वत्सरेषु गतेषु सीनयपर्व्वतस्य प्रान्तरे प्रज्वलितस्तम्बस्य वह्निशिखायां परमेश्वरदूतस्तस्मै दर्शनं ददौ।


हे अनाज्ञाग्राहका अन्तःकरणे श्रवणे चापवित्रलोकाः यूयम् अनवरतं पवित्रस्यात्मनः प्रातिकूल्यम् आचरथ, युष्माकं पूर्व्वपुरुषा यादृशा यूयमपि तादृशाः।


स चादृश्यस्येश्वरस्य प्रतिमूर्तिः कृत्स्नायाः सृष्टेरादिकर्त्ता च।


यतो हेतो दूतैः कथितं वाक्यं यद्यमोघम् अभवद् यदि च तल्लङ्घनकारिणे तस्याग्राहकाय च सर्व्वस्मै समुचितं दण्डम् अदीयत,


ईश्वरदासस्य मूससो गीतं मेषशावकस्य च गीतं गायन्तो वदन्ति, यथा, सर्व्वशक्तिविशिष्टस्त्वं हे प्रभो परमेश्वर।त्वदीयसर्व्वकर्म्माणि महान्ति चाद्भुतानि च। सर्व्वपुण्यवतां राजन् मार्गा न्याय्या ऋताश्च ते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos