Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 7:31 - सत्यवेदः। Sanskrit NT in Devanagari

31 मूसास्तस्मिन् दर्शने विस्मयं मत्वा विशेषं ज्ञातुं निकटं गच्छति,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 মূসাস্তস্মিন্ দৰ্শনে ৱিস্মযং মৎৱা ৱিশেষং জ্ঞাতুং নিকটং গচ্ছতি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 মূসাস্তস্মিন্ দর্শনে ৱিস্মযং মৎৱা ৱিশেষং জ্ঞাতুং নিকটং গচ্ছতি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 မူသာသ္တသ္မိန် ဒရ္ၑနေ ဝိသ္မယံ မတွာ ဝိၑေၐံ ဇ္ဉာတုံ နိကဋံ ဂစ္ဆတိ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 mUsAstasmin darzanE vismayaM matvA vizESaM jnjAtuM nikaTaM gacchati,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 મૂસાસ્તસ્મિન્ દર્શને વિસ્મયં મત્વા વિશેષં જ્ઞાતું નિકટં ગચ્છતિ,

Ver Capítulo Copiar




प्रेरिता 7:31
4 Referencias Cruzadas  

तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।


अनन्तरं चत्वारिंशद्वत्सरेषु गतेषु सीनयपर्व्वतस्य प्रान्तरे प्रज्वलितस्तम्बस्य वह्निशिखायां परमेश्वरदूतस्तस्मै दर्शनं ददौ।


एतस्मिन् समये, अहं तव पूर्व्वपुरुषाणाम् ईश्वरोऽर्थाद् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वरश्च, मूसामुद्दिश्य परमेश्वरस्यैतादृशी विहायसीया वाणी बभूव, ततः स कम्पान्वितः सन् पुन र्निरीक्षितुं प्रगल्भो न बभूव।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos