Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 7:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 ततः समीपवासिनं प्रति यो जनोऽन्यायं चकार स तं दूरीकृत्य कथयामास, अस्माकमुपरि शास्तृत्वविचारयितृत्वपदयोः कस्त्वां नियुक्तवान्?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততঃ সমীপৱাসিনং প্ৰতি যো জনোঽন্যাযং চকাৰ স তং দূৰীকৃত্য কথযামাস, অস্মাকমুপৰি শাস্তৃৎৱৱিচাৰযিতৃৎৱপদযোঃ কস্ত্ৱাং নিযুক্তৱান্?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততঃ সমীপৱাসিনং প্রতি যো জনোঽন্যাযং চকার স তং দূরীকৃত্য কথযামাস, অস্মাকমুপরি শাস্তৃৎৱৱিচারযিতৃৎৱপদযোঃ কস্ত্ৱাং নিযুক্তৱান্?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတး သမီပဝါသိနံ ပြတိ ယော ဇနော'နျာယံ စကာရ သ တံ ဒူရီကၖတျ ကထယာမာသ, အသ္မာကမုပရိ ၑာသ္တၖတွဝိစာရယိတၖတွပဒယေား ကသ္တွာံ နိယုက္တဝါန်?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tataH samIpavAsinaM prati yO janO'nyAyaM cakAra sa taM dUrIkRtya kathayAmAsa, asmAkamupari zAstRtvavicArayitRtvapadayOH kastvAM niyuktavAn?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 તતઃ સમીપવાસિનં પ્રતિ યો જનોઽન્યાયં ચકાર સ તં દૂરીકૃત્ય કથયામાસ, અસ્માકમુપરિ શાસ્તૃત્વવિચારયિતૃત્વપદયોઃ કસ્ત્વાં નિયુક્તવાન્?

Ver Capítulo Copiar




प्रेरिता 7:27
15 Referencias Cruzadas  

अनन्तरं मन्दिरं प्रविश्योपदेशनसमये तत्समीपं प्रधानयाजकाः प्राचीनलोकाश्चागत्य पप्रच्छुः, त्वया केन सामर्थ्यनैतानि कर्म्माणि क्रियन्ते? केन वा तुभ्यमेतानि सामर्थ्यानि दत्तानि?


किन्तु स तमवदत् हे मनुष्य युवयो र्विचारं विभागञ्च कर्त्तुं मां को नियुक्तवान्?


अनन्तरं प्रेरितौ मध्ये स्थापयित्वापृच्छन् युवां कया शक्तया वा केन नाम्ना कर्म्माण्येतानि कुरुथः?


एतद्वाक्ये श्रुते तेषां हृदयानि विद्धान्यभवन् ततस्ते तान् हन्तुं मन्त्रितवन्तः।


कस्त्वां शास्तृत्वविचारयितृत्वपदयो र्नियुक्तवान्, इति वाक्यमुक्त्वा तै र्यो मूसा अवज्ञातस्तमेव ईश्वरः स्तम्बमध्ये दर्शनदात्रा तेन दूतेन शास्तारं मुक्तिदातारञ्च कृत्वा प्रेषयामास।


अस्माकं पूर्व्वपुरुषास्तम् अमान्यं कत्वा स्वेभ्यो दूरीकृत्य मिसरदेशं परावृत्य गन्तुं मनोभिरभिलष्य हारोणं जगदुः,


इमां कथां श्रुत्वा ते मनःसु बिद्धाः सन्तस्तं प्रति दन्तघर्षणम् अकुर्व्वन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos