Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 6:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 एतस्यां कथायां सर्व्वे लोकाः सन्तुष्टाः सन्तः स्वेषां मध्यात् स्तिफानः फिलिपः प्रखरो निकानोर् तीमन् पर्म्मिणा यिहूदिमतग्राही-आन्तियखियानगरीयो निकला एतान् परमभक्तान् पवित्रेणात्मना परिपूर्णान् सप्त जनान्

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 এতস্যাং কথাযাং সৰ্ৱ্ৱে লোকাঃ সন্তুষ্টাঃ সন্তঃ স্ৱেষাং মধ্যাৎ স্তিফানঃ ফিলিপঃ প্ৰখৰো নিকানোৰ্ তীমন্ পৰ্ম্মিণা যিহূদিমতগ্ৰাহী-আন্তিযখিযানগৰীযো নিকলা এতান্ পৰমভক্তান্ পৱিত্ৰেণাত্মনা পৰিপূৰ্ণান্ সপ্ত জনান্

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 এতস্যাং কথাযাং সর্ৱ্ৱে লোকাঃ সন্তুষ্টাঃ সন্তঃ স্ৱেষাং মধ্যাৎ স্তিফানঃ ফিলিপঃ প্রখরো নিকানোর্ তীমন্ পর্ম্মিণা যিহূদিমতগ্রাহী-আন্তিযখিযানগরীযো নিকলা এতান্ পরমভক্তান্ পৱিত্রেণাত্মনা পরিপূর্ণান্ সপ্ত জনান্

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဧတသျာံ ကထာယာံ သရွွေ လောကား သန္တုၐ္ဋား သန္တး သွေၐာံ မဓျာတ် သ္တိဖာနး ဖိလိပး ပြခရော နိကာနောရ် တီမန် ပရ္မ္မိဏာ ယိဟူဒိမတဂြာဟီ-အာန္တိယခိယာနဂရီယော နိကလာ ဧတာန် ပရမဘက္တာန် ပဝိတြေဏာတ္မနာ ပရိပူရ္ဏာန် သပ္တ ဇနာန္

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 EtasyAM kathAyAM sarvvE lOkAH santuSTAH santaH svESAM madhyAt stiphAnaH philipaH prakharO nikAnOr tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyO nikalA EtAn paramabhaktAn pavitrENAtmanA paripUrNAn sapta janAn

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 એતસ્યાં કથાયાં સર્વ્વે લોકાઃ સન્તુષ્ટાઃ સન્તઃ સ્વેષાં મધ્યાત્ સ્તિફાનઃ ફિલિપઃ પ્રખરો નિકાનોર્ તીમન્ પર્મ્મિણા યિહૂદિમતગ્રાહી-આન્તિયખિયાનગરીયો નિકલા એતાન્ પરમભક્તાન્ પવિત્રેણાત્મના પરિપૂર્ણાન્ સપ્ત જનાન્

Ver Capítulo Copiar




प्रेरिता 6:5
24 Referencias Cruzadas  

कञ्चन प्राप्य स्वतो द्विगुणनरकभाजनं तं कुरुथ।


स्तिफानं प्रति उपद्रवे घटिते ये विकीर्णा अभवन् तै फैनीकीकुप्रान्तियखियासु भ्रमित्वा केवलयिहूदीयलोकान् विना कस्याप्यन्यस्य समीप ईश्वरस्य कथां न प्राचारयन्।


अपरं तेषां कुप्रीयाः कुरीनीयाश्च कियन्तो जना आन्तियखियानगरं गत्वा यूनानीयलोकानां समीपेपि प्रभोर्यीशोः कथां प्राचारयन्।


इति वार्त्तायां यिरूशालमस्थमण्डलीयलोकानां कर्णगोचरीभूतायाम् आन्तियखियानगरं गन्तु ते बर्णब्बां प्रैरयन्।


स स्वयं साधु र्विश्वासेन पवित्रेणात्मना च परिपूर्णः सन् गनोनिष्टया प्रभावास्थां कर्त्तुं सर्व्वान् उपदिष्टवान् तेन प्रभोः शिष्या अनेके बभूवुः।


ततस्तौ मण्डलीस्थलोकैः सभां कृत्वा संवत्सरमेकं यावद् बहुलोकान् उपादिशतां; तस्मिन् आन्तियखियानगरे शिष्याः प्रथमं ख्रीष्टीयनाम्ना विख्याता अभवन्।


ततः परं भविष्यद्वादिगणे यिरूशालम आन्तियखियानगरम् आगते सति


अपरञ्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज्ञा सह कृतविद्यााभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्,


ततः परं प्रेरितगणो लोकप्राचीनगणः सर्व्वा मण्डली च स्वेषां मध्ये बर्शब्बा नाम्ना विख्यातो मनोनीतौ कृत्वा पौलबर्णब्बाभ्यां सार्द्धम् आन्तियखियानगरं प्रति प्रेषणम् उचितं बुद्ध्वा ताभ्यां पत्रं प्रैषयन्।


तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः।


परे ऽहनि पौलस्तस्य सङ्गिनो वयञ्च प्रतिष्ठमानाः कैसरियानगरम् आगत्य सुसंवादप्रचारकानां सप्तजनानां फिलिपनाम्न एकस्य गृहं प्रविश्यावतिष्ठाम।


तथा तव साक्षिणः स्तिफानस्य रक्तपातनसमये तस्य विनाशं सम्मन्य सन्निधौ तिष्ठन् हन्तृलोकानां वासांसि रक्षितवान्, एतत् ते विदुः।


किन्तु स्तिफानो ज्ञानेन पवित्रेणात्मना च ईदृशीं कथां कथितवान् यस्यास्ते आपत्तिं कर्त्तुं नाशक्नुवन्।


अतो हे भ्रातृगण वयम् एतत्कर्म्मणो भारं येभ्यो दातुं शक्नुम एतादृशान् सुख्यात्यापन्नान् पवित्रेणात्मना ज्ञानेन च पूर्णान् सप्प्रजनान् यूयं स्वेषां मध्ये मनोनीतान् कुरुत,


स्तिफानोे विश्वासेन पराक्रमेण च परिपूर्णः सन् लोकानां मध्ये बहुविधम् अद्भुतम् आश्चर्य्यं कर्म्माकरोत्।


ततः परं महायाजकः पृष्टवान्, एषा कथां किं सत्या?


तथा नीकलायतीयानां शिक्षावलम्बिनस्तव केचित् जना अपि सन्ति तदेवाहम् ऋतीये।


तथापि तवेष गुणो विद्यते यत् नीकलायतीयलोकानां याः क्रिया अहम् ऋतीये तास्त्वमपि ऋतीयमे।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos