Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 5:36 - सत्यवेदः। Sanskrit NT in Devanagari

36 इतः पूर्व्वं थूदानामैको जन उपस्थाय स्वं कमपि महापुरुषम् अवदत्, ततः प्रायेण चतुःशतलोकास्तस्य मतग्राहिणोभवन् पश्चात् स हतोभवत् तस्याज्ञाग्राहिणो यावन्तो लोकास्ते सर्व्वे विर्कीर्णाः सन्तो ऽकृतकार्य्या अभवन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 ইতঃ পূৰ্ৱ্ৱং থূদানামৈকো জন উপস্থায স্ৱং কমপি মহাপুৰুষম্ অৱদৎ, ততঃ প্ৰাযেণ চতুঃশতলোকাস্তস্য মতগ্ৰাহিণোভৱন্ পশ্চাৎ স হতোভৱৎ তস্যাজ্ঞাগ্ৰাহিণো যাৱন্তো লোকাস্তে সৰ্ৱ্ৱে ৱিৰ্কীৰ্ণাঃ সন্তো ঽকৃতকাৰ্য্যা অভৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 ইতঃ পূর্ৱ্ৱং থূদানামৈকো জন উপস্থায স্ৱং কমপি মহাপুরুষম্ অৱদৎ, ততঃ প্রাযেণ চতুঃশতলোকাস্তস্য মতগ্রাহিণোভৱন্ পশ্চাৎ স হতোভৱৎ তস্যাজ্ঞাগ্রাহিণো যাৱন্তো লোকাস্তে সর্ৱ্ৱে ৱির্কীর্ণাঃ সন্তো ঽকৃতকার্য্যা অভৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ဣတး ပူရွွံ ထူဒါနာမဲကော ဇန ဥပသ္ထာယ သွံ ကမပိ မဟာပုရုၐမ် အဝဒတ်, တတး ပြာယေဏ စတုးၑတလောကာသ္တသျ မတဂြာဟိဏောဘဝန် ပၑ္စာတ် သ ဟတောဘဝတ် တသျာဇ္ဉာဂြာဟိဏော ယာဝန္တော လောကာသ္တေ သရွွေ ဝိရ္ကီရ္ဏား သန္တော 'ကၖတကာရျျာ အဘဝန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 itaH pUrvvaM thUdAnAmaikO jana upasthAya svaM kamapi mahApuruSam avadat, tataH prAyENa catuHzatalOkAstasya matagrAhiNObhavan pazcAt sa hatObhavat tasyAjnjAgrAhiNO yAvantO lOkAstE sarvvE virkIrNAH santO 'kRtakAryyA abhavan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 ઇતઃ પૂર્વ્વં થૂદાનામૈકો જન ઉપસ્થાય સ્વં કમપિ મહાપુરુષમ્ અવદત્, તતઃ પ્રાયેણ ચતુઃશતલોકાસ્તસ્ય મતગ્રાહિણોભવન્ પશ્ચાત્ સ હતોભવત્ તસ્યાજ્ઞાગ્રાહિણો યાવન્તો લોકાસ્તે સર્વ્વે વિર્કીર્ણાઃ સન્તો ઽકૃતકાર્ય્યા અભવન્|

Ver Capítulo Copiar




प्रेरिता 5:36
14 Referencias Cruzadas  

यतो भाक्तख्रीष्टा भाक्तभविष्यद्वादिनश्च उपस्थाय यानि महन्ति लक्ष्माणि चित्रकर्म्माणि च प्रकाशयिष्यन्ति, तै र्यदि सम्भवेत् तर्हि मनोनीतमानवा अपि भ्रामिष्यन्ते।


अतः पश्यत, स प्रान्तरे विद्यत इति वाक्ये केनचित् कथितेपि बहि र्मा गच्छत, वा पश्यत, सोन्तःपुरे विद्यते, एतद्वाक्य उक्तेपि मा प्रतीत।


बहवो मम नाम गृह्लन्त आगमिष्यन्ति, ख्रीष्टोऽहमेवेति वाचं वदन्तो बहून् भ्रमयिष्यन्ति।


यो मिसरीयो जनः पूर्व्वं विरोधं कृत्वा चत्वारि सहस्राणि घातकान् सङ्गिनः कृत्वा विपिनं गतवान् त्वं किं सएव न भवसि?


हे इस्रायेल्वंशीयाः सर्व्वे यूयम् एतान् मानुषान् प्रति यत् कर्त्तुम् उद्यतास्तस्मिन् सावधाना भवत।


ततः पूर्व्वं तस्मिन्नगरे शिमोन्नामा कश्चिज्जनो बह्वी र्मायाक्रियाः कृत्वा स्वं कञ्चन महापुरुषं प्रोच्य शोमिरोणीयानां मोहं जनयामास।


परन्तु ये लोका मान्यास्ते ये केचिद् भवेयुस्तानहं न गणयामि यत ईश्वरः कस्यापि मानवस्य पक्षपातं न करोति, ये च मान्यास्ते मां किमपि नवीनं नाज्ञापयन्।


यदि कश्चन क्षुद्रः सन् स्वं महान्तं मन्यते तर्हि तस्यात्मवञ्चना जायते।


ये च जना भ्रान्त्याचारिगणात् कृच्छ्रेणोद्धृतास्तान् इमे ऽपरिमितदर्पकथा भाषमाणाः शारीरिकसुखाभिलाषैः कामक्रीडाभिश्च मोहयन्ति।


ततो ऽनेकेषु तेषां विनाशकमार्गं गतेषु तेभ्यः सत्यमार्गस्य निन्दा सम्भविष्यति।


ते वाक्कलहकारिणः स्वभाग्यनिन्दकाः स्वेच्छाचारिणो दर्पवादिमुखविशिष्टा लाभार्थं मनुष्यस्तावकाश्च सन्ति।


ततो ऽहम् आत्मनाविष्टस्तेन दूतेन प्रान्तरं नीतस्तत्र निन्दानामभिः परिपूर्णं सप्तशिरोभि र्दशशृङ्गैश्च विशिष्टं सिन्दूरवर्णं पशुमुपविष्टा योषिदेका मया दृष्टा।


तस्या भाले निगूढवाक्यमिदं पृथिवीस्थवेश्यानां घृण्यक्रियाणाञ्च माता महाबाबिलिति नाम लिखितम् आस्ते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos