Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 5:34 - सत्यवेदः। Sanskrit NT in Devanagari

34 एतस्मिन्नेव समये तत्सभास्थानां सर्व्वलोकानां मध्ये सुख्यातो गमिलीयेल्नामक एको जनो व्यवस्थापकः फिरूशिलोक उत्थाय प्रेरितान् क्षणार्थं स्थानान्तरं गन्तुम् आदिश्य कथितवान्,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 এতস্মিন্নেৱ সমযে তৎসভাস্থানাং সৰ্ৱ্ৱলোকানাং মধ্যে সুখ্যাতো গমিলীযেল্নামক একো জনো ৱ্যৱস্থাপকঃ ফিৰূশিলোক উত্থায প্ৰেৰিতান্ ক্ষণাৰ্থং স্থানান্তৰং গন্তুম্ আদিশ্য কথিতৱান্,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 এতস্মিন্নেৱ সমযে তৎসভাস্থানাং সর্ৱ্ৱলোকানাং মধ্যে সুখ্যাতো গমিলীযেল্নামক একো জনো ৱ্যৱস্থাপকঃ ফিরূশিলোক উত্থায প্রেরিতান্ ক্ষণার্থং স্থানান্তরং গন্তুম্ আদিশ্য কথিতৱান্,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ဧတသ္မိန္နေဝ သမယေ တတ္သဘာသ္ထာနာံ သရွွလောကာနာံ မဓျေ သုချာတော ဂမိလီယေလ္နာမက ဧကော ဇနော ဝျဝသ္ထာပကး ဖိရူၑိလောက ဥတ္ထာယ ပြေရိတာန် က္ၐဏာရ္ထံ သ္ထာနာန္တရံ ဂန္တုမ် အာဒိၑျ ကထိတဝါန်,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 EtasminnEva samayE tatsabhAsthAnAM sarvvalOkAnAM madhyE sukhyAtO gamilIyElnAmaka EkO janO vyavasthApakaH phirUzilOka utthAya prEritAn kSaNArthaM sthAnAntaraM gantum Adizya kathitavAn,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 એતસ્મિન્નેવ સમયે તત્સભાસ્થાનાં સર્વ્વલોકાનાં મધ્યે સુખ્યાતો ગમિલીયેલ્નામક એકો જનો વ્યવસ્થાપકઃ ફિરૂશિલોક ઉત્થાય પ્રેરિતાન્ ક્ષણાર્થં સ્થાનાન્તરં ગન્તુમ્ આદિશ્ય કથિતવાન્,

Ver Capítulo Copiar




प्रेरिता 5:34
14 Referencias Cruzadas  

अथ दिनत्रयात् परं पण्डितानां मध्ये तेषां कथाः शृण्वन् तत्त्वं पृच्छंश्च मन्दिरे समुपविष्टः स ताभ्यां दृष्टः।


अपरञ्च एकदा यीशुरुपदिशति, एतर्हि गालील्यिहूदाप्रदेशयोः सर्व्वनगरेभ्यो यिरूशालमश्च कियन्तः फिरूशिलोका व्यवस्थापकाश्च समागत्य तदन्तिके समुपविविशुः, तस्मिन् काले लोकानामारोग्यकारणात् प्रभोः प्रभावः प्रचकाशे।


यीशुः प्रत्यक्तवान् त्वमिस्रायेलो गुरुर्भूत्वापि किमेतां कथां न वेत्सि?


पश्चात् सोऽकथयद् अहं यिहूदीय इति निश्चयः किलिकियादेशस्य तार्षनगरं मम जन्मभूमिः,एतन्नगरीयस्य गमिलीयेलनाम्नोऽध्यापकस्य शिष्यो भूत्वा पूर्व्वपुरुषाणां विधिव्यवस्थानुसारेण सम्पूर्णरूपेण शिक्षितोऽभवम् इदानीन्तना यूयं यादृशा भवथ तादृशोऽहमपीश्वरसेवायाम् उद्योगी जातः।


तदा ते सभातः स्थानान्तरं गन्तुं तान् आज्ञाप्य स्वयं परस्परम् इति मन्त्रणामकुर्व्वन्


इति श्रुत्वा ते प्रत्यूषे मन्दिर उपस्थाय उपदिष्टवन्तः। तदा सहचरगणेन सहितो महायाजक आगत्य मन्त्रिगणम् इस्रायेल्वंशस्य सर्व्वान् राजसभासदः सभास्थान् कृत्वा कारायास्तान् आपयितुं पदातिगणं प्रेरितवान्।


ते महासभाया मध्ये तान् अस्थापयन् ततः परं महायाजकस्तान् अपृच्छत्,


हे इस्रायेल्वंशीयाः सर्व्वे यूयम् एतान् मानुषान् प्रति यत् कर्त्तुम् उद्यतास्तस्मिन् सावधाना भवत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos