Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 5:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 एतां कथां श्रुत्वा महायाजको मन्दिरस्य सेनापतिः प्रधानयाजकाश्च, इत परं किमपरं भविष्यतीति चिन्तयित्वा सन्दिग्धचित्ता अभवन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 এতাং কথাং শ্ৰুৎৱা মহাযাজকো মন্দিৰস্য সেনাপতিঃ প্ৰধানযাজকাশ্চ, ইত পৰং কিমপৰং ভৱিষ্যতীতি চিন্তযিৎৱা সন্দিগ্ধচিত্তা অভৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 এতাং কথাং শ্রুৎৱা মহাযাজকো মন্দিরস্য সেনাপতিঃ প্রধানযাজকাশ্চ, ইত পরং কিমপরং ভৱিষ্যতীতি চিন্তযিৎৱা সন্দিগ্ধচিত্তা অভৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဧတာံ ကထာံ ၑြုတွာ မဟာယာဇကော မန္ဒိရသျ သေနာပတိး ပြဓာနယာဇကာၑ္စ, ဣတ ပရံ ကိမပရံ ဘဝိၐျတီတိ စိန္တယိတွာ သန္ဒိဂ္ဓစိတ္တာ အဘဝန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 EtAM kathAM zrutvA mahAyAjakO mandirasya sEnApatiH pradhAnayAjakAzca, ita paraM kimaparaM bhaviSyatIti cintayitvA sandigdhacittA abhavan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 એતાં કથાં શ્રુત્વા મહાયાજકો મન્દિરસ્ય સેનાપતિઃ પ્રધાનયાજકાશ્ચ, ઇત પરં કિમપરં ભવિષ્યતીતિ ચિન્તયિત્વા સન્દિગ્ધચિત્તા અભવન્|

Ver Capítulo Copiar




प्रेरिता 5:24
17 Referencias Cruzadas  

स गत्वा यथा यीशुं तेषां करेषु समर्पयितुं शक्नोति तथा मन्त्रणां प्रधानयाजकैः सेनापतिभिश्च सह चकार।


पश्चाद् यीशुः समीपस्थान् प्रधानयाजकान् मन्दिरस्य सेनापतीन् प्राचीनांश्च जगाद, यूयं कृपाणान् यष्टींश्च गृहीत्वा मां किं चोरं धर्त्तुमायाताः?


ततः फिरूशिनः परस्परं वक्तुम् आरभन्त युष्माकं सर्व्वाश्चेष्टा वृथा जाताः, इति किं यूयं न बुध्यध्वे? पश्यत सर्व्वे लोकास्तस्य पश्चाद्वर्त्तिनोभवन्।


इत्थं ते सर्व्वएव विस्मयापन्नाः सन्दिग्धचित्ताः सन्तः परस्परमूचुः, अस्य को भावः?


यस्मिन् समये पितरयोहनौ लोकान् उपदिशतस्तस्मिन् समये याजका मन्दिरस्य सेनापतयः सिदूकीगणश्च


यदघटत तद् दृष्टा सर्व्वे लोका ईश्वरस्य गुणान् अन्ववदन् तस्मात् लोकभयात् तौ दण्डयितुं कमप्युपायं न प्राप्य ते पुनरपि तर्जयित्वा तावत्यजन्।


वयं तत्र गत्वा निर्व्विघ्नं काराया द्वारं रुद्धं रक्षकांश्च द्वारस्य बहिर्दण्डायमानान् अदर्शाम एव किन्तु द्वारं मोचयित्वा तन्मध्ये कमपि द्रष्टुं न प्राप्ताः।


एतस्मिन्नेव समये कश्चित् जन आगत्य वार्त्तामेताम् अवदत् पश्यत यूयं यान् मानवान् कारायाम् अस्थापयत ते मन्दिरे तिष्ठन्तो लोकान् उपदिशन्ति।


तदा मन्दिरस्य सेनापतिः पदातयश्च तत्र गत्वा चेल्लोकाः पाषाणान् निक्षिप्यास्मान् मारयन्तीति भिया विनत्याचारं तान् आनयन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos