Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 5:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 ततस्ते गत्वा कारायां तान् अप्राप्य प्रत्यागत्य इति वार्त्ताम् अवादिषुः,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ততস্তে গৎৱা কাৰাযাং তান্ অপ্ৰাপ্য প্ৰত্যাগত্য ইতি ৱাৰ্ত্তাম্ অৱাদিষুঃ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ততস্তে গৎৱা কারাযাং তান্ অপ্রাপ্য প্রত্যাগত্য ইতি ৱার্ত্তাম্ অৱাদিষুঃ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတသ္တေ ဂတွာ ကာရာယာံ တာန် အပြာပျ ပြတျာဂတျ ဣတိ ဝါရ္တ္တာမ် အဝါဒိၐုး,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tatastE gatvA kArAyAM tAn aprApya pratyAgatya iti vArttAm avAdiSuH,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તતસ્તે ગત્વા કારાયાં તાન્ અપ્રાપ્ય પ્રત્યાગત્ય ઇતિ વાર્ત્તામ્ અવાદિષુઃ,

Ver Capítulo Copiar




प्रेरिता 5:22
4 Referencias Cruzadas  

किन्तु शेषे किं भविष्यतीति वेत्तुं पितरो दूरे तत्पश्चाद् व्रजित्वा महायाजकस्याट्टालिकां प्रविश्य दासैः सहित उपाविशत्।


ततः पितरो निःशब्दं स्थातुं तान् प्रति हस्तेन सङ्केतं कृत्वा परमेश्वरो येन प्रकारेण तं काराया उद्धृत्यानीतवान् तस्य वृत्तान्तं तानज्ञापयत्, यूयं गत्वा याकुबं भ्रातृगणञ्च वार्त्तामेतां वदतेत्युक्ता स्थानान्तरं प्रस्थितवान्।


वयं तत्र गत्वा निर्व्विघ्नं काराया द्वारं रुद्धं रक्षकांश्च द्वारस्य बहिर्दण्डायमानान् अदर्शाम एव किन्तु द्वारं मोचयित्वा तन्मध्ये कमपि द्रष्टुं न प्राप्ताः।


तदा मन्दिरस्य सेनापतिः पदातयश्च तत्र गत्वा चेल्लोकाः पाषाणान् निक्षिप्यास्मान् मारयन्तीति भिया विनत्याचारं तान् आनयन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos