Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 5:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 स्वभार्य्यां ज्ञापयित्वा तन्मूल्यस्यैकांशं सङ्गोप्य स्थापयित्वा तदन्यांशमात्रमानीय प्रेरितानां चरणेषु समर्पितवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স্ৱভাৰ্য্যাং জ্ঞাপযিৎৱা তন্মূল্যস্যৈকাংশং সঙ্গোপ্য স্থাপযিৎৱা তদন্যাংশমাত্ৰমানীয প্ৰেৰিতানাং চৰণেষু সমৰ্পিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স্ৱভার্য্যাং জ্ঞাপযিৎৱা তন্মূল্যস্যৈকাংশং সঙ্গোপ্য স্থাপযিৎৱা তদন্যাংশমাত্রমানীয প্রেরিতানাং চরণেষু সমর্পিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သွဘာရျျာံ ဇ္ဉာပယိတွာ တန္မူလျသျဲကာံၑံ သင်္ဂေါပျ သ္ထာပယိတွာ တဒနျာံၑမာတြမာနီယ ပြေရိတာနာံ စရဏေၐု သမရ္ပိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 svabhAryyAM jnjApayitvA tanmUlyasyaikAMzaM saggOpya sthApayitvA tadanyAMzamAtramAnIya prEritAnAM caraNESu samarpitavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 સ્વભાર્ય્યાં જ્ઞાપયિત્વા તન્મૂલ્યસ્યૈકાંશં સઙ્ગોપ્ય સ્થાપયિત્વા તદન્યાંશમાત્રમાનીય પ્રેરિતાનાં ચરણેષુ સમર્પિતવાન્|

Ver Capítulo Copiar




प्रेरिता 5:2
16 Referencias Cruzadas  

केवलं लोकदर्शनाय सर्व्वकर्म्माणि कुर्व्वन्ति; फलतः पट्टबन्धान् प्रसार्य्य धारयन्ति, स्ववस्त्रेषु च दीर्घग्रन्थीन् धारयन्ति;


स दरिद्रलोकार्थम् अचिन्तयद् इति न, किन्तु स चौर एवं तन्निकटे मुद्रासम्पुटकस्थित्या तन्मध्ये यदतिष्ठत् तदपाहरत् तस्मात् कारणाद् इमां कथामकथयत्।


विश्वासकारिणः सर्व्व च सह तिष्ठनतः। स्वेषां सर्व्वाः सम्पत्तीः साधारण्येन स्थापयित्वाभुञ्जत।


स जनो निजभूमिं विक्रीय तन्मूल्यमानीय प्रेरितानां चरणेषु स्थापितवान्।


तदा अनानियनामक एको जनो यस्य भार्य्याया नाम सफीरा स स्वाधिकारं विक्रीय


तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं किञ्चित् सङ्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितुञ्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्?


ततः पितरस्ताम् अपृच्छत्, युवाभ्याम् एतावन्मुद्राभ्यो भूमि र्विक्रीता न वा? एतत्वं वद; तदा सा प्रत्यवादीत् सत्यम् एतावद्भ्यो मुद्राभ्य एव।


विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।


यतोऽर्थस्पृहा सर्व्वेषां दुरितानां मूलं भवति तामवलम्ब्य केचिद् विश्वासाद् अभ्रंशन्त नानाक्लेशैश्च स्वान् अविध्यन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos