Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 4:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 एतस्य दुर्ब्बलमानुषस्य हितं यत् कर्म्माक्रियत, अर्थात्, स येन प्रकारेण स्वस्थोभवत् तच्चेद् अद्यावां पृच्छथ,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 এতস্য দুৰ্ব্বলমানুষস্য হিতং যৎ কৰ্ম্মাক্ৰিযত, অৰ্থাৎ, স যেন প্ৰকাৰেণ স্ৱস্থোভৱৎ তচ্চেদ্ অদ্যাৱাং পৃচ্ছথ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 এতস্য দুর্ব্বলমানুষস্য হিতং যৎ কর্ম্মাক্রিযত, অর্থাৎ, স যেন প্রকারেণ স্ৱস্থোভৱৎ তচ্চেদ্ অদ্যাৱাং পৃচ্ছথ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဧတသျ ဒုရ္ဗ္ဗလမာနုၐသျ ဟိတံ ယတ် ကရ္မ္မာကြိယတ, အရ္ထာတ်, သ ယေန ပြကာရေဏ သွသ္ထောဘဝတ် တစ္စေဒ် အဒျာဝါံ ပၖစ္ဆထ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 Etasya durbbalamAnuSasya hitaM yat karmmAkriyata, arthAt, sa yEna prakArENa svasthObhavat taccEd adyAvAM pRcchatha,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 એતસ્ય દુર્બ્બલમાનુષસ્ય હિતં યત્ કર્મ્માક્રિયત, અર્થાત્, સ યેન પ્રકારેણ સ્વસ્થોભવત્ તચ્ચેદ્ અદ્યાવાં પૃચ્છથ,

Ver Capítulo Copiar




प्रेरिता 4:9
6 Referencias Cruzadas  

यीशुः कथितवान् पितुः सकाशाद् बहून्युत्तमकर्म्माणि युष्माकं प्राकाशयं तेषां कस्य कर्म्मणः कारणान् मां पाषाणैराहन्तुम् उद्यताः स्थ?


अतएव विश्रामवारे मनुष्याणां त्वक्छेदे कृते यदि मूसाव्यवस्थामङ्गनं न भवति तर्हि मया विश्रामवारे मानुषः सम्पूर्णरूपेण स्वस्थोऽकारि तत्कारणाद् यूयं किं मह्यं कुप्यथ?


किन्तु श्रीयुक्तस्य समीपम् एतस्मिन् किं लेखनीयम् इत्यस्य कस्यचिन् निर्णयस्य न जातत्वाद् एतस्य विचारे सति यथाहं लेखितुं किञ्चन निश्चितं प्राप्नोमि तदर्थं युष्माकं समक्षं विशेषतो हे आग्रिप्पराज भवतः समक्षम् एतम् आनये।


ततः परं स तस्य दक्षिणकरं धृत्वा तम् उदतोलयत्; तेन तत्क्षणात् तस्य जनस्य पादगुल्फयोः सबलत्वात् स उल्लम्फ्य प्रोत्थाय गमनागमने ऽकरोत्।


यदि ख्रीष्टस्य नामहेतुना युष्माकं निन्दा भवति तर्हि यूयं धन्या यतो गौरवदायक ईश्वरस्यात्मा युष्मास्वधितिष्ठति तेषां मध्ये स निन्द्यते किन्तु युष्मन्मध्ये प्रशंस्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos