Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 4:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 तदा पितरः पवित्रेणात्मना परिपूर्णः सन् प्रत्यवादीत्, हे लोकानाम् अधिपतिगण हे इस्रायेलीयप्राचीनाः,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদা পিতৰঃ পৱিত্ৰেণাত্মনা পৰিপূৰ্ণঃ সন্ প্ৰত্যৱাদীৎ, হে লোকানাম্ অধিপতিগণ হে ইস্ৰাযেলীযপ্ৰাচীনাঃ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদা পিতরঃ পৱিত্রেণাত্মনা পরিপূর্ণঃ সন্ প্রত্যৱাদীৎ, হে লোকানাম্ অধিপতিগণ হে ইস্রাযেলীযপ্রাচীনাঃ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒါ ပိတရး ပဝိတြေဏာတ္မနာ ပရိပူရ္ဏး သန် ပြတျဝါဒီတ်, ဟေ လောကာနာမ် အဓိပတိဂဏ ဟေ ဣသြာယေလီယပြာစီနား,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadA pitaraH pavitrENAtmanA paripUrNaH san pratyavAdIt, hE lOkAnAm adhipatigaNa hE isrAyElIyaprAcInAH,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તદા પિતરઃ પવિત્રેણાત્મના પરિપૂર્ણઃ સન્ પ્રત્યવાદીત્, હે લોકાનામ્ અધિપતિગણ હે ઇસ્રાયેલીયપ્રાચીનાઃ,

Ver Capítulo Copiar




प्रेरिता 4:8
11 Referencias Cruzadas  

ततो मरियमः सम्बोधनवाक्ये इलीशेवायाः कर्णयोः प्रविष्टमात्रे सति तस्या गर्ब्भस्थबालको ननर्त्त। तत इलीशेवा पवित्रेणात्मना परिपूर्णा सती


पश्चात् पीलातः प्रधानयाजकान् शासकान् लोकांश्च युगपदाहूय बभाषे,


तस्मात् शोलोऽर्थात् पौलः पवित्रेणात्मना परिपूर्णः सन् तं मायाविनं प्रत्यनन्यदृष्टिं कृत्वाकथयत्,


तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः।


इत्थं प्रार्थनया यत्र स्थाने ते सभायाम् आसन् तत् स्थानं प्राकम्पत; ततः सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त ईश्वरस्य कथाम् अक्षोभेण प्राचारयन्।


परेऽहनि अधिपतयः प्राचीना अध्यापकाश्च हानननामा महायाजकः


अनन्तरं प्रेरितौ मध्ये स्थापयित्वापृच्छन् युवां कया शक्तया वा केन नाम्ना कर्म्माण्येतानि कुरुथः?


किन्तु स्तिफानः पवित्रेणात्मना पूर्णो भूत्वा गगणं प्रति स्थिरदृष्टिं कृत्वा ईश्वरस्य दक्षिणे दण्डायमानं यीशुञ्च विलोक्य कथितवान्;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos