Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 4:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 कियफा योहन् सिकन्दर इत्यादयो महायाजकस्य ज्ञातयः सर्व्वे यिरूशालम्नगरे मिलिताः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিযফা যোহন্ সিকন্দৰ ইত্যাদযো মহাযাজকস্য জ্ঞাতযঃ সৰ্ৱ্ৱে যিৰূশালম্নগৰে মিলিতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিযফা যোহন্ সিকন্দর ইত্যাদযো মহাযাজকস্য জ্ঞাতযঃ সর্ৱ্ৱে যিরূশালম্নগরে মিলিতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိယဖာ ယောဟန် သိကန္ဒရ ဣတျာဒယော မဟာယာဇကသျ ဇ္ဉာတယး သရွွေ ယိရူၑာလမ္နဂရေ မိလိတား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kiyaphA yOhan sikandara ityAdayO mahAyAjakasya jnjAtayaH sarvvE yirUzAlamnagarE militAH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 કિયફા યોહન્ સિકન્દર ઇત્યાદયો મહાયાજકસ્ય જ્ઞાતયઃ સર્વ્વે યિરૂશાલમ્નગરે મિલિતાઃ|

Ver Capítulo Copiar




प्रेरिता 4:6
7 Referencias Cruzadas  

ततः परं प्रधानयाजकाध्यापकप्राञ्चः कियफानाम्नो महायाजकस्याट्टालिकायां मिलित्वा


हानन् कियफाश्चेमौ प्रधानयाजाकावास्तां तदानीं सिखरियस्य पुत्राय योहने मध्येप्रान्तरम् ईश्वरस्य वाक्ये प्रकाशिते सति


तदा तेषां कियफानामा यस्तस्मिन् वत्सरे महायाजकपदे न्ययुज्यत स प्रत्यवदद् यूयं किमपि न जानीथ;


पूर्व्वं हानन् सबन्धनं तं कियफामहायाजकस्य समीपं प्रैषयत्।


अनन्तरं प्रेरितौ मध्ये स्थापयित्वापृच्छन् युवां कया शक्तया वा केन नाम्ना कर्म्माण्येतानि कुरुथः?


इति श्रुत्वा ते प्रत्यूषे मन्दिर उपस्थाय उपदिष्टवन्तः। तदा सहचरगणेन सहितो महायाजक आगत्य मन्त्रिगणम् इस्रायेल्वंशस्य सर्व्वान् राजसभासदः सभास्थान् कृत्वा कारायास्तान् आपयितुं पदातिगणं प्रेरितवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos