Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 4:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 परमेशस्य तेनैवाभिषिक्तस्य जनस्य च। विरुद्धमभितिष्ठन्ति पृथिव्याः पतयः कुतः॥

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 পৰমেশস্য তেনৈৱাভিষিক্তস্য জনস্য চ| ৱিৰুদ্ধমভিতিষ্ঠন্তি পৃথিৱ্যাঃ পতযঃ কুতঃ||

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 পরমেশস্য তেনৈৱাভিষিক্তস্য জনস্য চ| ৱিরুদ্ধমভিতিষ্ঠন্তি পৃথিৱ্যাঃ পতযঃ কুতঃ||

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ပရမေၑသျ တေနဲဝါဘိၐိက္တသျ ဇနသျ စ၊ ဝိရုဒ္ဓမဘိတိၐ္ဌန္တိ ပၖထိဝျား ပတယး ကုတး။

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 paramEzasya tEnaivAbhiSiktasya janasya ca| viruddhamabhitiSThanti pRthivyAH patayaH kutaH||

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 પરમેશસ્ય તેનૈવાભિષિક્તસ્ય જનસ્ય ચ| વિરુદ્ધમભિતિષ્ઠન્તિ પૃથિવ્યાઃ પતયઃ કુતઃ||

Ver Capítulo Copiar




प्रेरिता 4:26
14 Referencias Cruzadas  

आत्मा तु परमेशस्य मदीयोपरि विद्यते। दरिद्रेषु सुसंवादं वक्तुं मां सोभिषिक्तवान्। भग्नान्तः करणाल्लोकान् सुस्वस्थान् कर्त्तुमेव च। बन्दीकृतेषु लोकेषु मुक्ते र्घोषयितुं वचः। नेत्राणि दातुमन्धेभ्यस्त्रातुं बद्धजनानपि।


फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;


पुण्ये प्रेम करोषि त्वं किञ्चाधर्म्मम् ऋतीयसे। तस्माद् य ईश ईशस्ते स ते मित्रगणादपि। अधिकाह्लादतैलेन सेचनं कृतवान् तव॥"


अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥


ततः परं स्वर्गे उच्चै र्भाषमाणो रवो ऽयं मयाश्रावि, त्राणं शक्तिश्च राजत्वमधुनैवेश्वरस्य नः। तथा तेनाभिषिक्तस्य त्रातुः पराक्रमो ऽभवत्ं॥ यतो निपातितो ऽस्माकं भ्रातृणां सो ऽभियोजकः। येनेश्वरस्य नः साक्षात् ते ऽदूष्यन्त दिवानिशं॥


यत ईश्वरस्य वाक्यानि यावत् सिद्धिं न गमिष्यन्ति तावद् ईश्वरस्य मनोगतं साधयितुम् एकां मन्त्रणां कृत्वा तस्मै पशवे स्वेषां राज्यं दातुञ्च तेषां मनांसीश्वरेण प्रवर्त्तितानि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos