Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 4:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 यदघटत तद् दृष्टा सर्व्वे लोका ईश्वरस्य गुणान् अन्ववदन् तस्मात् लोकभयात् तौ दण्डयितुं कमप्युपायं न प्राप्य ते पुनरपि तर्जयित्वा तावत्यजन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যদঘটত তদ্ দৃষ্টা সৰ্ৱ্ৱে লোকা ঈশ্ৱৰস্য গুণান্ অন্ৱৱদন্ তস্মাৎ লোকভযাৎ তৌ দণ্ডযিতুং কমপ্যুপাযং ন প্ৰাপ্য তে পুনৰপি তৰ্জযিৎৱা তাৱত্যজন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যদঘটত তদ্ দৃষ্টা সর্ৱ্ৱে লোকা ঈশ্ৱরস্য গুণান্ অন্ৱৱদন্ তস্মাৎ লোকভযাৎ তৌ দণ্ডযিতুং কমপ্যুপাযং ন প্রাপ্য তে পুনরপি তর্জযিৎৱা তাৱত্যজন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယဒဃဋတ တဒ် ဒၖၐ္ဋာ သရွွေ လောကာ ဤၑွရသျ ဂုဏာန် အနွဝဒန် တသ္မာတ် လောကဘယာတ် တော် ဒဏ္ဍယိတုံ ကမပျုပါယံ န ပြာပျ တေ ပုနရပိ တရ္ဇယိတွာ တာဝတျဇန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 યદઘટત તદ્ દૃષ્ટા સર્વ્વે લોકા ઈશ્વરસ્ય ગુણાન્ અન્વવદન્ તસ્માત્ લોકભયાત્ તૌ દણ્ડયિતું કમપ્યુપાયં ન પ્રાપ્ય તે પુનરપિ તર્જયિત્વા તાવત્યજન્|

Ver Capítulo Copiar




प्रेरिता 4:21
18 Referencias Cruzadas  

इत्थं मूका वाक्यं वदन्ति, शुष्ककराः स्वास्थ्यमायान्ति, पङ्गवो गच्छन्ति, अन्धा वीक्षन्ते, इति विलोक्य लोका विस्मयं मन्यमाना इस्रायेल ईश्वरं धन्यं बभाषिरे।


किन्तु लोकेभ्यो बिभ्युः, यतो लोकैः स भविष्यद्वादीत्यज्ञायि।


किन्तु तैरुक्तं महकाले न धर्त्तव्यः, धृते प्रजानां कलहेन भवितुं शक्यते।


तेन भूते त्याजिते स मूकः कथां कथयितुं प्रारभत, तेन जना विस्मयं विज्ञाय कथयामासुः, इस्रायेलो वंशे कदापि नेदृगदृश्यत;


मानवा इत्थं विलोक्य विस्मयं मेनिरे, ईश्वरेण मानवाय सामर्थ्यम् ईदृशं दत्तं इति कारणात् तं धन्यं बभाषिरे च।


एषु वाक्येषु कथितेषु तस्य विपक्षाः सलज्जा जाताः किन्तु तेन कृतसर्व्वमहाकर्म्मकारणात् लोकनिवहः सानन्दोऽभवत्।


सोस्माकं विरुद्धं दृष्टान्तमिमं कथितवान् इति ज्ञात्वा प्रधानयाजका अध्यापकाश्च तदैव तं धर्तुं ववाञ्छुः किन्तु लोकेभ्यो बिभ्युः।


यदि मनुष्यस्येति वदामस्तर्हि सर्व्वे लोका अस्मान् पाषाणै र्हनिष्यन्ति यतो योहन् भविष्यद्वादीति सर्व्वे दृढं जानन्ति।


प्रधानयाजका अध्यायकाश्च यथा तं हन्तुं शक्नुवन्ति तथोपायाम् अचेष्टन्त किन्तु लोकेभ्यो बिभ्युः।


तस्मात् सर्व्वे विस्मय प्राप्ता मनःसु भीताश्च वयमद्यासम्भवकार्य्याण्यदर्शाम इत्युक्त्वा परमेश्वरं धन्यं प्रोदिताः।


किन्तु लोकानां मध्यम् एतद् यथा न व्याप्नोति तदर्थं तौ भयं प्रदर्श्य तेन नाम्ना कमपि मनुष्यं नोपदिशतम् इति दृढं निषेधामः।


यस्य मानुषस्यैतत् स्वास्थ्यकरणम् आश्चर्य्यं कर्म्माक्रियत तस्य वयश्चत्वारिंशद्वत्सरा व्यतीताः।


तेषां सङ्घान्तर्गो भवितुं कोपि प्रगल्भतां नागमत् किन्तु लोकास्तान् समाद्रियन्त।


तदा मन्दिरस्य सेनापतिः पदातयश्च तत्र गत्वा चेल्लोकाः पाषाणान् निक्षिप्यास्मान् मारयन्तीति भिया विनत्याचारं तान् आनयन्।


तदा तस्य मन्त्रणां स्वीकृत्य ते प्रेरितान् आहूय प्रहृत्य यीशो र्नाम्ना कामपि कथां कथयितुं निषिध्य व्यसर्जन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos