Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 4:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 तदा पितरयोहनोरेतादृशीम् अक्षेभतां दृष्ट्वा तावविद्वांसौ नीचलोकाविति बुद्ध्वा आश्चर्य्यम् अमन्यन्त तौ च यीशोः सङ्गिनौ जाताविति ज्ञातुम् अशक्नुवन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদা পিতৰযোহনোৰেতাদৃশীম্ অক্ষেভতাং দৃষ্ট্ৱা তাৱৱিদ্ৱাংসৌ নীচলোকাৱিতি বুদ্ধ্ৱা আশ্চৰ্য্যম্ অমন্যন্ত তৌ চ যীশোঃ সঙ্গিনৌ জাতাৱিতি জ্ঞাতুম্ অশক্নুৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদা পিতরযোহনোরেতাদৃশীম্ অক্ষেভতাং দৃষ্ট্ৱা তাৱৱিদ্ৱাংসৌ নীচলোকাৱিতি বুদ্ধ্ৱা আশ্চর্য্যম্ অমন্যন্ত তৌ চ যীশোঃ সঙ্গিনৌ জাতাৱিতি জ্ঞাতুম্ অশক্নুৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒါ ပိတရယောဟနောရေတာဒၖၑီမ် အက္ၐေဘတာံ ဒၖၐ္ဋွာ တာဝဝိဒွါံသော် နီစလောကာဝိတိ ဗုဒ္ဓွာ အာၑ္စရျျမ် အမနျန္တ တော် စ ယီၑေား သင်္ဂိနော် ဇာတာဝိတိ ဇ္ဉာတုမ် အၑက္နုဝန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તદા પિતરયોહનોરેતાદૃશીમ્ અક્ષેભતાં દૃષ્ટ્વા તાવવિદ્વાંસૌ નીચલોકાવિતિ બુદ્ધ્વા આશ્ચર્ય્યમ્ અમન્યન્ત તૌ ચ યીશોઃ સઙ્ગિનૌ જાતાવિતિ જ્ઞાતુમ્ અશક્નુવન્|

Ver Capítulo Copiar




प्रेरिता 4:13
22 Referencias Cruzadas  

एतस्मिन्नेव समये यीशुः पुनरुवाच, हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतो विदुषश्च लोकान् प्रत्येतानि न प्रकाश्य बालकान् प्रति प्रकाशितवान्, इति हेतोस्त्वां धन्यं वदामि।


तदा तस्मिन् बहिर्द्वारं गते ऽन्या दासी तं निरीक्ष्य तत्रत्यजनानवदत्, अयमपि नासरतीययीशुना सार्द्धम् आसीत्।


क्षणात् परं तिष्ठन्तो जना एत्य पितरम् अवदन्, त्वमवश्यं तेषामेक इति त्वदुच्चारणमेव द्योतयति।


यीशुः पितरं योहनञ्चाहूय जगाद, युवां गत्वास्माकं भोजनार्थं निस्तारोत्सवस्य द्रव्याण्यासादयतं।


ततो यीशुः स्वमातरं प्रियतमशिष्यञ्च समीपे दण्डायमानौ विलोक्य मातरम् अवदत्, हे योषिद् एनं तव पुत्रं पश्य,


ततो यिहूदीया लोका आश्चर्य्यं ज्ञात्वाकथयन् एषा मानुषो नाधीत्या कथम् एतादृशो विद्वानभूत्?


ये शास्त्रं न जानन्ति त इमेऽधमलोकाएव शापग्रस्ताः।


किन्तु ताभ्यां सार्द्धं तं स्वस्थमानुषं तिष्ठन्तं दृष्ट्वा ते कामप्यपराम् आपत्तिं कर्त्तं नाशक्नुन्।


ततः पितरयोहनौ प्रत्यवदताम् ईश्वरस्याज्ञाग्रहणं वा युष्माकम् आज्ञाग्रहणम् एतयो र्मध्ये ईश्वरस्य गोचरे किं विहितं? यूयं तस्य विवेचनां कुरुत।


हे परमेश्वर अधुना तेषां तर्जनं गर्जनञ्च शृणु;


इत्थं प्रार्थनया यत्र स्थाने ते सभायाम् आसन् तत् स्थानं प्राकम्पत; ततः सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त ईश्वरस्य कथाम् अक्षोभेण प्राचारयन्।


एतस्माद् बर्णब्बास्तं गृहीत्वा प्रेरितानां समीपमानीय मार्गमध्ये प्रभुः कथं तस्मै दर्शनं दत्तवान् याः कथाश्च कथितवान् स च यथाक्षोभः सन् दम्मेषक्नगरे यीशो र्नाम प्राचारयत् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवान्।


ततः शौलस्तैः सह यिरूशालमि कालं यापयन् निर्भयं प्रभो र्यीशो र्नाम प्राचारयत्।


यत ईश्वरो ज्ञानवतस्त्रपयितुं मूर्खलोकान् रोचितवान् बलानि च त्रपयितुम् ईश्वरो दुर्ब्बलान् रोचितवान्।


ततस्तस्यान्तःकरणस्य गुप्तकल्पनासु व्यक्तीभूतासु सोऽधोमुखः पतन् ईश्वरमाराध्य युष्मन्मध्य ईश्वरो विद्यते इति सत्यं कथामेतां कथयिष्यति।


ईदृशीं प्रत्याशां लब्ध्वा वयं महतीं प्रगल्भतां प्रकाशयामः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos