Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 3:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 ततः सर्व्वे लोकास्तं गमनागमने कुर्व्वन्तम् ईश्वरं धन्यं वदन्तञ्च विलोक्य

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ সৰ্ৱ্ৱে লোকাস্তং গমনাগমনে কুৰ্ৱ্ৱন্তম্ ঈশ্ৱৰং ধন্যং ৱদন্তঞ্চ ৱিলোক্য

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ সর্ৱ্ৱে লোকাস্তং গমনাগমনে কুর্ৱ্ৱন্তম্ ঈশ্ৱরং ধন্যং ৱদন্তঞ্চ ৱিলোক্য

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး သရွွေ လောကာသ္တံ ဂမနာဂမနေ ကုရွွန္တမ် ဤၑွရံ ဓနျံ ဝဒန္တဉ္စ ဝိလောကျ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH sarvvE lOkAstaM gamanAgamanE kurvvantam IzvaraM dhanyaM vadantanjca vilOkya

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તતઃ સર્વ્વે લોકાસ્તં ગમનાગમને કુર્વ્વન્તમ્ ઈશ્વરં ધન્યં વદન્તઞ્ચ વિલોક્ય

Ver Capítulo Copiar




प्रेरिता 3:9
5 Referencias Cruzadas  

एषु वाक्येषु कथितेषु तस्य विपक्षाः सलज्जा जाताः किन्तु तेन कृतसर्व्वमहाकर्म्मकारणात् लोकनिवहः सानन्दोऽभवत्।


तदा लोकाः पौलस्य तत् कार्य्यं विलोक्य लुकायनीयभाषया प्रोच्चैः कथामेतां कथितवन्तः, देवा मनुष्यरूपं धृत्वास्माकं समीपम् अवारोहन्।


तौ मानवौ प्रति किं कर्त्तव्यं? तावेकं प्रसिद्धम् आश्चर्य्यं कर्म्म कृतवन्तौ तद् यिरूशालम्निवासिनां सर्व्वेषां लोकानां समीपे प्राकाशत तच्च वयमपह्नोतुं न शक्नुमः।


यदघटत तद् दृष्टा सर्व्वे लोका ईश्वरस्य गुणान् अन्ववदन् तस्मात् लोकभयात् तौ दण्डयितुं कमप्युपायं न प्राप्य ते पुनरपि तर्जयित्वा तावत्यजन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos