Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 3:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 शिमूयेल्भविष्यद्वादिनम् आरभ्य यावन्तो भविष्यद्वाक्यम् अकथयन् ते सर्व्वएव समयस्यैतस्य कथाम् अकथयन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 শিমূযেল্ভৱিষ্যদ্ৱাদিনম্ আৰভ্য যাৱন্তো ভৱিষ্যদ্ৱাক্যম্ অকথযন্ তে সৰ্ৱ্ৱএৱ সমযস্যৈতস্য কথাম্ অকথযন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 শিমূযেল্ভৱিষ্যদ্ৱাদিনম্ আরভ্য যাৱন্তো ভৱিষ্যদ্ৱাক্যম্ অকথযন্ তে সর্ৱ্ৱএৱ সমযস্যৈতস্য কথাম্ অকথযন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ၑိမူယေလ္ဘဝိၐျဒွါဒိနမ် အာရဘျ ယာဝန္တော ဘဝိၐျဒွါကျမ် အကထယန် တေ သရွွဧဝ သမယသျဲတသျ ကထာမ် အကထယန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 zimUyElbhaviSyadvAdinam Arabhya yAvantO bhaviSyadvAkyam akathayan tE sarvvaEva samayasyaitasya kathAm akathayan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 શિમૂયેલ્ભવિષ્યદ્વાદિનમ્ આરભ્ય યાવન્તો ભવિષ્યદ્વાક્યમ્ અકથયન્ તે સર્વ્વએવ સમયસ્યૈતસ્ય કથામ્ અકથયન્|

Ver Capítulo Copiar




प्रेरिता 3:24
12 Referencias Cruzadas  

ततः स मूसाग्रन्थमारभ्य सर्व्वभविष्यद्वादिनां सर्व्वशास्त्रे स्वस्मिन् लिखिताख्यानाभिप्रायं बोधयामास।


पञ्चाशदधिकचतुःशतेषु वत्सरेषु गतेषु च शिमूयेल्भविष्यद्वादिपर्य्यन्तं तेषामुपरि विचारयितृन् नियुक्तवान्।


फलतः ख्रीष्टेन दुःखभोगः कर्त्तव्यः श्मशानदुत्थानञ्च कर्त्तव्यं युष्माकं सन्निधौ यस्य यीशोः प्रस्तावं करोमि स ईश्वरेणाभिषिक्तः स एताः कथाः प्रकाश्य प्रमाणं दत्वा स्थिरीकृतवान्।


भविष्यद्वादिगणो मूसाश्च भाविकार्य्यस्य यदिदं प्रमाणम् अददुरेतद् विनान्यां कथां न कथयित्वा ईश्वराद् अनुग्रहं लब्ध्वा महतां क्षुद्राणाञ्च सर्व्वेषां समीपे प्रमाणं दत्त्वाद्य यावत् तिष्ठामि।


अतः स्वेषां पापमोचनार्थं खेदं कृत्वा मनांसि परिवर्त्तयध्वं, तस्माद् ईश्वरात् सान्त्वनाप्राप्तेः समय उपस्थास्यति;


किन्तु जगतः सृष्टिमारभ्य ईश्वरो निजपवित्रभविष्यद्वादिगणोन यथा कथितवान् तदनुसारेण सर्व्वेषां कार्य्याणां सिद्धिपर्य्यन्तं तेन स्वर्गे वासः कर्त्तव्यः।


किन्तु व्यवस्थायाः पृथग् ईश्वरेण देयं यत् पुण्यं तद् व्यवस्थाया भविष्यद्वादिगणस्य च वचनैः प्रमाणीकृतं सद् इदानीं प्रकाशते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos