Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 3:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তস্মিন্নেৱ সমযে মন্দিৰপ্ৰৱেশকানাং সমীপে ভিক্ষাৰণাৰ্থং যং জন্মখঞ্জমানুষং লোকা মন্দিৰস্য সুন্দৰনাম্নি দ্ৱাৰে প্ৰতিদিনম্ অস্থাপযন্ তং ৱহন্তস্তদ্ৱাৰং আনযন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তস্মিন্নেৱ সমযে মন্দিরপ্রৱেশকানাং সমীপে ভিক্ষারণার্থং যং জন্মখঞ্জমানুষং লোকা মন্দিরস্য সুন্দরনাম্নি দ্ৱারে প্রতিদিনম্ অস্থাপযন্ তং ৱহন্তস্তদ্ৱারং আনযন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တသ္မိန္နေဝ သမယေ မန္ဒိရပြဝေၑကာနာံ သမီပေ ဘိက္ၐာရဏာရ္ထံ ယံ ဇန္မခဉ္ဇမာနုၐံ လောကာ မန္ဒိရသျ သုန္ဒရနာမ္နိ ဒွါရေ ပြတိဒိနမ် အသ္ထာပယန် တံ ဝဟန္တသ္တဒွါရံ အာနယန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tasminnEva samayE mandirapravEzakAnAM samIpE bhikSAraNArthaM yaM janmakhanjjamAnuSaM lOkA mandirasya sundaranAmni dvArE pratidinam asthApayan taM vahantastadvAraM Anayan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 તસ્મિન્નેવ સમયે મન્દિરપ્રવેશકાનાં સમીપે ભિક્ષારણાર્થં યં જન્મખઞ્જમાનુષં લોકા મન્દિરસ્ય સુન્દરનામ્નિ દ્વારે પ્રતિદિનમ્ અસ્થાપયન્ તં વહન્તસ્તદ્વારં આનયન્|

Ver Capítulo Copiar




प्रेरिता 3:2
9 Referencias Cruzadas  

सर्व्वाङ्गे क्षतयुक्त इलियासरनामा कश्चिद् दरिद्रस्तस्य धनवतो भोजनपात्रात् पतितम् उच्छिष्टं भोक्तुं वाञ्छन् तस्य द्वारे पतित्वातिष्ठत्;


अथ तस्मिन् यिरीहोः पुरस्यान्तिकं प्राप्ते कश्चिदन्धः पथः पार्श्व उपविश्य भिक्षाम् अकरोत्


अपरञ्च समीपवासिनो लोका ये च तं पूर्व्वमन्धम् अपश्यन् ते बक्त्तुम् आरभन्त योन्धलोको वर्त्मन्युपविश्याभिक्षत स एवायं जनः किं न भवति?


हे कर्णीलिय त्वदीया प्रार्थना ईश्वरस्य कर्णगोचरीभूता तव दानादि च साक्षिस्वरूपं भूत्वा तस्य दृष्टिगोचरमभवत्।


किन्तु स तं दृष्ट्वा भीतोऽकथयत्, हे प्रभो किं? तदा तमवदत् तव प्रार्थना दानादि च साक्षिस्वरूपं भूत्वेश्वरस्य गोचरमभवत्।


तत्रोभयपादयोश्चलनशक्तिहीनो जन्मारभ्य खञ्जः कदापि गमनं नाकरोत् एतादृश एको मानुषो लुस्त्रानगर उपविश्य पौलस्य कथां श्रुतवान्।


मन्दिरस्य सुन्दरे द्वारे य उपविश्य भिक्षितवान् सएवायम् इति ज्ञात्वा तं प्रति तया घटनया चमत्कृता विस्मयापन्नाश्चाभवन्।


यस्य मानुषस्यैतत् स्वास्थ्यकरणम् आश्चर्य्यं कर्म्माक्रियत तस्य वयश्चत्वारिंशद्वत्सरा व्यतीताः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos