Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 3:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 इमं यं मानुषं यूयं पश्यथ परिचिनुथ च स तस्य नाम्नि विश्वासकरणात् चलनशक्तिं लब्धवान् तस्मिन् तस्य यो विश्वासः स तं युष्माकं सर्व्वेषां साक्षात् सम्पूर्णरूपेण स्वस्थम् अकार्षीत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ইমং যং মানুষং যূযং পশ্যথ পৰিচিনুথ চ স তস্য নাম্নি ৱিশ্ৱাসকৰণাৎ চলনশক্তিং লব্ধৱান্ তস্মিন্ তস্য যো ৱিশ্ৱাসঃ স তং যুষ্মাকং সৰ্ৱ্ৱেষাং সাক্ষাৎ সম্পূৰ্ণৰূপেণ স্ৱস্থম্ অকাৰ্ষীৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ইমং যং মানুষং যূযং পশ্যথ পরিচিনুথ চ স তস্য নাম্নি ৱিশ্ৱাসকরণাৎ চলনশক্তিং লব্ধৱান্ তস্মিন্ তস্য যো ৱিশ্ৱাসঃ স তং যুষ্মাকং সর্ৱ্ৱেষাং সাক্ষাৎ সম্পূর্ণরূপেণ স্ৱস্থম্ অকার্ষীৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဣမံ ယံ မာနုၐံ ယူယံ ပၑျထ ပရိစိနုထ စ သ တသျ နာမ္နိ ဝိၑွာသကရဏာတ် စလနၑက္တိံ လဗ္ဓဝါန် တသ္မိန် တသျ ယော ဝိၑွာသး သ တံ ယုၐ္မာကံ သရွွေၐာံ သာက္ၐာတ် သမ္ပူရ္ဏရူပေဏ သွသ္ထမ် အကာရ္ၐီတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 imaM yaM mAnuSaM yUyaM pazyatha paricinutha ca sa tasya nAmni vizvAsakaraNAt calanazaktiM labdhavAn tasmin tasya yO vizvAsaH sa taM yuSmAkaM sarvvESAM sAkSAt sampUrNarUpENa svastham akArSIt|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 ઇમં યં માનુષં યૂયં પશ્યથ પરિચિનુથ ચ સ તસ્ય નામ્નિ વિશ્વાસકરણાત્ ચલનશક્તિં લબ્ધવાન્ તસ્મિન્ તસ્ય યો વિશ્વાસઃ સ તં યુષ્માકં સર્વ્વેષાં સાક્ષાત્ સમ્પૂર્ણરૂપેણ સ્વસ્થમ્ અકાર્ષીત્|

Ver Capítulo Copiar




प्रेरिता 3:16
21 Referencias Cruzadas  

ततः तेनादिष्टः पितरस्तरणितोऽवरुह्य यीशेारन्तिकं प्राप्तुं तोयोपरि वव्राज।


ततो यीशुर्वदनं परावर्त्त्य तां जगाद, हे कन्ये, त्वं सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थामकार्षीत्। एतद्वाक्ये गदितएव सा योषित् स्वस्थाभूत्।


अहं युष्मानतियथार्थं वदामि, यो जनो मयि विश्वसिति सोहमिव कर्म्माणि करिष्यति वरं ततोपि महाकर्म्माणि करिष्यति यतो हेतोरहं पितुः समीपं गच्छामि।


अतएव विश्रामवारे मनुष्याणां त्वक्छेदे कृते यदि मूसाव्यवस्थामङ्गनं न भवति तर्हि मया विश्रामवारे मानुषः सम्पूर्णरूपेण स्वस्थोऽकारि तत्कारणाद् यूयं किं मह्यं कुप्यथ?


एतस्मिन् समये पौलस्तम्प्रति दृष्टिं कृत्वा तस्य स्वास्थ्ये विश्वासं विदित्वा प्रोच्चैः कथितवान्


सा कन्या बहुदिनानि तादृशम् अकरोत् तस्मात् पौलो दुःखितः सन् मुखं परावर्त्य तं भूतमवदद्, अहं यीशुख्रीष्टस्य नाम्ना त्वामाज्ञापयामि त्वमस्या बहिर्गच्छ; तेनैव तत्क्षणात् स भूतस्तस्या बहिर्गतः।


तदा पितरो गदितवान् मम निकटे स्वर्णरूप्यादि किमपि नास्ति किन्तु यदास्ते तद् ददामि नासरतीयस्य यीशुख्रीष्टस्य नाम्ना त्वमुत्थाय गमनागमने कुरु।


ततो गमनागमने कुर्व्वन् उल्लम्फन् ईश्वरं धन्यं वदन् ताभ्यां सार्द्धं मन्दिरं प्राविशत्।


तर्हि सर्व्व इस्रायेेलीयलोका यूयं जानीत नासरतीयो यो यीशुख्रीष्टः क्रुशे युष्माभिरविध्यत यश्चेश्वरेण श्मशानाद् उत्थापितः, तस्य नाम्ना जनोयं स्वस्थः सन् युष्माकं सम्मुखे प्रोत्तिष्ठति।


तथा स्वास्थ्यकरणकर्म्मणा तव बाहुबलप्रकाशपूर्व्वकं तव सेवकान् निर्भयेन तव वाक्यं प्रचारयितुं तव पवित्रपुत्रस्य यीशो र्नाम्ना आश्चर्य्याण्यसम्भवानि च कर्म्माणि कर्त्तुञ्चाज्ञापय।


अनन्तरं प्रेरितौ मध्ये स्थापयित्वापृच्छन् युवां कया शक्तया वा केन नाम्ना कर्म्माण्येतानि कुरुथः?


यीशुख्रीष्टे विश्वासकरणाद् ईश्वरेण दत्तं तत् पुण्यं सकलेषु प्रकाशितं सत् सर्व्वान् विश्वासिनः प्रति वर्त्तते।


अपरञ्च यद्यहम् ईश्वरीयादेशाढ्यः स्यां सर्व्वाणि गुप्तवाक्यानि सर्व्वविद्याञ्च जानीयां पूर्णविश्वासः सन् शैलान् स्थानान्तरीकर्त्तुं शक्नुयाञ्च किन्तु यदि प्रेमहीनो भवेयं तर्ह्यगणनीय एव भवामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos