Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 28:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 एतादृश्यां कथायां कथितायां सत्यां यिहूदिनः परस्परं बहुविचारं कुर्व्वन्तो गतवन्तः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 এতাদৃশ্যাং কথাযাং কথিতাযাং সত্যাং যিহূদিনঃ পৰস্পৰং বহুৱিচাৰং কুৰ্ৱ্ৱন্তো গতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 এতাদৃশ্যাং কথাযাং কথিতাযাং সত্যাং যিহূদিনঃ পরস্পরং বহুৱিচারং কুর্ৱ্ৱন্তো গতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ဧတာဒၖၑျာံ ကထာယာံ ကထိတာယာံ သတျာံ ယိဟူဒိနး ပရသ္ပရံ ဗဟုဝိစာရံ ကုရွွန္တော ဂတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 EtAdRzyAM kathAyAM kathitAyAM satyAM yihUdinaH parasparaM bahuvicAraM kurvvantO gatavantaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 એતાદૃશ્યાં કથાયાં કથિતાયાં સત્યાં યિહૂદિનઃ પરસ્પરં બહુવિચારં કુર્વ્વન્તો ગતવન્તઃ|

Ver Capítulo Copiar




प्रेरिता 28:29
6 Referencias Cruzadas  

पितृमातृश्चश्रूभिः साकं सुतसुताबधू र्विरोधयितुञ्चागतेास्मि।


मेलनं कर्त्तुं जगद् आगतोस्मि यूयं किमित्थं बोधध्वे? युष्मान् वदामि न तथा, किन्त्वहं मेलनाभावं कर्त्तुंम् आगतोस्मि।


एतां वाणीं श्रुत्वा बहवो लोका अवदन् अयमेव निश्चितं स भविष्यद्वादी।


एतत्कारणात् तेषां परस्परम् अनैक्यात् सर्व्वे चलितवन्तः; तथापि पौल एतां कथामेकां कथितवान् पवित्र आत्मा यिशयियस्य भविष्यद्वक्तु र्वदनाद् अस्माकं पितृपुरुषेभ्य एतां कथां भद्रं कथयामास, यथा,


अत ईश्वराद् यत् परित्राणं तस्य वार्त्ता भिन्नदेशीयानां समीपं प्रेषिता तएव तां ग्रहीष्यन्तीति यूयं जानीत।


इत्थं पौलः सम्पूर्णं वत्सरद्वयं यावद् भाटकीये वासगृहे वसन् ये लोकास्तस्य सन्निधिम् आगच्छन्ति तान् सर्व्वानेव परिगृह्लन्,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos