Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 28:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 "उपगत्य जनानेतान् त्वं भाषस्व वचस्त्विदं। कर्णैः श्रोष्यथ यूयं हि किन्तु यूयं न भोत्स्यथ। नेत्रै र्द्रक्ष्यथ यूयञ्च ज्ञातुं यूयं न शक्ष्यथ।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 "উপগত্য জনানেতান্ ৎৱং ভাষস্ৱ ৱচস্ত্ৱিদং| কৰ্ণৈঃ শ্ৰোষ্যথ যূযং হি কিন্তু যূযং ন ভোৎস্যথ| নেত্ৰৈ ৰ্দ্ৰক্ষ্যথ যূযঞ্চ জ্ঞাতুং যূযং ন শক্ষ্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 "উপগত্য জনানেতান্ ৎৱং ভাষস্ৱ ৱচস্ত্ৱিদং| কর্ণৈঃ শ্রোষ্যথ যূযং হি কিন্তু যূযং ন ভোৎস্যথ| নেত্রৈ র্দ্রক্ষ্যথ যূযঞ্চ জ্ঞাতুং যূযং ন শক্ষ্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 "ဥပဂတျ ဇနာနေတာန် တွံ ဘာၐသွ ဝစသ္တွိဒံ၊ ကရ္ဏဲး ၑြောၐျထ ယူယံ ဟိ ကိန္တု ယူယံ န ဘောတ္သျထ၊ နေတြဲ ရ္ဒြက္ၐျထ ယူယဉ္စ ဇ္ဉာတုံ ယူယံ န ၑက္ၐျထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 "upagatya janAnEtAn tvaM bhASasva vacastvidaM| karNaiH zrOSyatha yUyaM hi kintu yUyaM na bhOtsyatha| nEtrai rdrakSyatha yUyanjca jnjAtuM yUyaM na zakSyatha|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 "ઉપગત્ય જનાનેતાન્ ત્વં ભાષસ્વ વચસ્ત્વિદં| કર્ણૈઃ શ્રોષ્યથ યૂયં હિ કિન્તુ યૂયં ન ભોત્સ્યથ| નેત્રૈ ર્દ્રક્ષ્યથ યૂયઞ્ચ જ્ઞાતું યૂયં ન શક્ષ્યથ|

Ver Capítulo Copiar




प्रेरिता 28:26
20 Referencias Cruzadas  

किन्तु ये वहिर्भूताः "ते पश्यन्तः पश्यन्ति किन्तु न जानन्ति, शृण्वन्तः शृण्वन्ति किन्तु न बुध्यन्ते, चेत्तै र्मनःसु कदापि परिवर्त्तितेषु तेषां पापान्यमोचयिष्यन्त," अतोहेतोस्तान् प्रति दृष्टान्तैरेव तानि मया कथितानि।


तदा स तावुवाच, हे अबोधौ हे भविष्यद्वादिभिरुक्तवाक्यं प्रत्येतुं विलम्बमानौ;


अथ तेभ्यः शास्त्रबोधाधिकारं दत्वावदत्,


ततः स व्याजहार, ईश्वरीयराज्यस्य गुह्यानि ज्ञातुं युष्मभ्यमधिकारो दीयते किन्त्वन्ये यथा दृष्ट्वापि न पश्यन्ति श्रुत्वापि म बुध्यन्ते च तदर्थं तेषां पुरस्तात् ताः सर्व्वाः कथा दृष्टान्तेन कथ्यन्ते।


एतत्कारणात् तेषां परस्परम् अनैक्यात् सर्व्वे चलितवन्तः; तथापि पौल एतां कथामेकां कथितवान् पवित्र आत्मा यिशयियस्य भविष्यद्वक्तु र्वदनाद् अस्माकं पितृपुरुषेभ्य एतां कथां भद्रं कथयामास, यथा,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos