Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 28:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 तव मतं किमिति वयं त्वत्तः श्रोतुमिच्छामः। यद् इदं नवीनं मतमुत्थितं तत् सर्व्वत्र सर्व्वेषां निकटे निन्दितं जातम इति वयं जानीमः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তৱ মতং কিমিতি ৱযং ৎৱত্তঃ শ্ৰোতুমিচ্ছামঃ| যদ্ ইদং নৱীনং মতমুত্থিতং তৎ সৰ্ৱ্ৱত্ৰ সৰ্ৱ্ৱেষাং নিকটে নিন্দিতং জাতম ইতি ৱযং জানীমঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তৱ মতং কিমিতি ৱযং ৎৱত্তঃ শ্রোতুমিচ্ছামঃ| যদ্ ইদং নৱীনং মতমুত্থিতং তৎ সর্ৱ্ৱত্র সর্ৱ্ৱেষাং নিকটে নিন্দিতং জাতম ইতি ৱযং জানীমঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဝ မတံ ကိမိတိ ဝယံ တွတ္တး ၑြောတုမိစ္ဆာမး၊ ယဒ် ဣဒံ နဝီနံ မတမုတ္ထိတံ တတ် သရွွတြ သရွွေၐာံ နိကဋေ နိန္ဒိတံ ဇာတမ ဣတိ ဝယံ ဇာနီမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tava mataM kimiti vayaM tvattaH zrOtumicchAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvvESAM nikaTE ninditaM jAtama iti vayaM jAnImaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તવ મતં કિમિતિ વયં ત્વત્તઃ શ્રોતુમિચ્છામઃ| યદ્ ઇદં નવીનં મતમુત્થિતં તત્ સર્વ્વત્ર સર્વ્વેષાં નિકટે નિન્દિતં જાતમ ઇતિ વયં જાનીમઃ|

Ver Capítulo Copiar




प्रेरिता 28:22
14 Referencias Cruzadas  

ततः परं शिमियोन् तेभ्य आशिषं दत्त्वा तन्मातरं मरियमम् उवाच, पश्य इस्रायेलो वंशमध्ये बहूनां पातनायोत्थापनाय च तथा विरोधपात्रं भवितुं, बहूनां गुप्तमनोगतानां प्रकटीकरणाय बालकोयं नियुक्तोस्ति।


किन्तु विश्वासिनः कियन्तः फिरूशिमतग्राहिणो लोका उत्थाय कथामेतां कथितवन्तो भिन्नदेशीयानां त्वक्छेदं कर्त्तुं मूसाव्यवस्थां पालयितुञ्च समादेष्टव्यम्।


किन्तु भविष्यद्वाक्यग्रन्थे व्यवस्थाग्रन्थे च या या कथा लिखितास्ते तासु सर्व्वासु विश्वस्य यन्मतम् इमे विधर्म्मं जानन्ति तन्मतानुसारेणाहं निजपितृपुरुषाणाम् ईश्वरम् आराधयामीत्यहं भवतः समक्षम् अङ्गीकरोमि।


अस्माकं सर्व्वेभ्यः शुद्धतमं यत् फिरूशीयमतं तदवलम्बी भूत्वाहं कालं यापितवान् ये जना आ बाल्यकालान् मां जानान्ति ते एतादृशं साक्ष्यं यदि ददाति तर्हि दातुं शक्नुवन्ति।


अनन्तरं महायाजकः सिदूकिनां मतग्राहिणस्तेषां सहचराश्च


प्रथमतः सर्व्वस्मिन् जगति युष्माकं विश्वासस्य प्रकाशितत्वाद् अहं युष्माकं सर्व्वेषां निमित्तं यीशुख्रीष्टस्य नाम गृह्लन् ईश्वरस्य धन्यवादं करोमि।


यतो हेतो र्युष्मन्मध्ये ये परीक्षितास्ते यत् प्रकाश्यन्ते तदर्थं भेदै र्भवितव्यमेव।


देवपूजकानां मध्ये युष्माकम् आचार एवम् उत्तमो भवतु यथा ते युष्मान् दुष्कर्म्मकारिलोकानिव पुन र्न निन्दन्तः कृपादृष्टिदिने स्वचक्षुर्गोचरीयसत्क्रियाभ्य ईश्वरस्य प्रशंसां कुर्य्युः।


ये च ख्रीष्टधर्म्मे युष्माकं सदाचारं दूषयन्ति ते दुष्कर्म्मकारिणामिव युष्माकम् अपवादेन यत् लज्जिता भवेयुस्तदर्थं युष्माकम् उत्तमः संवेदो भवतु।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos