Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 28:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 असभ्यलोका यथेष्टम् अनुकम्पां कृत्वा वर्त्तमानवृष्टेः शीताच्च वह्निं प्रज्ज्वाल्यास्माकम् आतिथ्यम् अकुर्व्वन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অসভ্যলোকা যথেষ্টম্ অনুকম্পাং কৃৎৱা ৱৰ্ত্তমানৱৃষ্টেঃ শীতাচ্চ ৱহ্নিং প্ৰজ্জ্ৱাল্যাস্মাকম্ আতিথ্যম্ অকুৰ্ৱ্ৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অসভ্যলোকা যথেষ্টম্ অনুকম্পাং কৃৎৱা ৱর্ত্তমানৱৃষ্টেঃ শীতাচ্চ ৱহ্নিং প্রজ্জ্ৱাল্যাস্মাকম্ আতিথ্যম্ অকুর্ৱ্ৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အသဘျလောကာ ယထေၐ္ဋမ် အနုကမ္ပာံ ကၖတွာ ဝရ္တ္တမာနဝၖၐ္ဋေး ၑီတာစ္စ ဝဟ္နိံ ပြဇ္ဇွာလျာသ္မာကမ် အာတိထျမ် အကုရွွန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 asabhyalOkA yathESTam anukampAM kRtvA varttamAnavRSTEH zItAcca vahniM prajjvAlyAsmAkam Atithyam akurvvan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 અસભ્યલોકા યથેષ્ટમ્ અનુકમ્પાં કૃત્વા વર્ત્તમાનવૃષ્ટેઃ શીતાચ્ચ વહ્નિં પ્રજ્જ્વાલ્યાસ્માકમ્ આતિથ્યમ્ અકુર્વ્વન્|

Ver Capítulo Copiar




प्रेरिता 28:2
19 Referencias Cruzadas  

यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।


ततः परं यत्स्थाने दासाः पदातयश्च शीतहेतोरङ्गारै र्वह्निं प्रज्वाल्य तापं सेवितवन्तस्तत्स्थाने पितरस्तिष्ठन् तैः सह वह्नितापं सेवितुम् आरभत।


परस्मिन् दिवसे ऽस्माभिः सीदोन्नगरे पोते लागिते तत्र यूलियः सेनापतिः पौलं प्रति सौजन्यं प्रदर्थ्य सान्त्वनार्थं बन्धुबान्धवान् उपयातुम् अनुजज्ञौ।


किन्तु पौल इन्धनानि संगृह्य यदा तस्मिन् अग्रौ निरक्षिपत्, तदा वह्नेः प्रतापात् एकः कृष्णसर्पो निर्गत्य तस्य हस्ते द्रष्टवान्।


तेऽसभ्यलोकास्तस्य हस्ते सर्पम् अवलम्बमानं दृष्ट्वा परस्परम् उक्तवन्त एष जनोऽवश्यं नरहा भविष्यति, यतो यद्यपि जलधे रक्षां प्राप्तवान् तथापि प्रतिफलदायक एनं जीवितुं न ददाति।


अहं सभ्यासभ्यानां विद्वदविद्वताञ्च सर्व्वेषाम् ऋणी विद्ये।


यो जनोऽदृढविश्वासस्तं युष्माकं सङ्गिनं कुरुत किन्तु सन्देहविचारार्थं नहि।


तर्हि यो जनः साधारणं द्रव्यं भुङ्क्ते स विशेषद्रव्यभोक्तारं नावजानीयात् तथा विशेषद्रव्यभोक्तापि साधारणद्रव्यभोक्तारं दोषिणं न कुर्य्यात्, यस्माद् ईश्वरस्तम् अगृह्लात्।


किन्तु लब्धशास्त्रश्छिन्नत्वक् च त्वं यदि व्यवस्थालङ्घनं करोषि तर्हि व्यवस्थापालकाः स्वाभाविकाच्छिन्नत्वचो लोकास्त्वां किं न दूषयिष्यन्ति?


किन्तूक्तेरर्थो यदि मया न बुध्यते तर्ह्यहं वक्त्रा म्लेच्छ इव मंस्ये वक्तापि मया म्लेच्छ इव मंस्यते।


परिश्रमक्लेशाभ्यां वारं वारं जागरणेन क्षुधातृष्णाभ्यां बहुवारं निराहारेण शीतनग्नताभ्याञ्चाहं कालं यापितवान्।


तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते।


यतस्तया प्रच्छन्नरूपेण दिव्यदूताः केषाञ्चिद् अतिथयोऽभवन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos