Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 28:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 दिनत्रयात् परं पौलस्तद्देशस्थान् प्रधानयिहूदिन आहूतवान् ततस्तेषु समुपस्थितेषु स कथितवान्, हे भ्रातृगण निजलोकानां पूर्व्वपुरुषाणां वा रीते र्विपरीतं किञ्चन कर्म्माहं नाकरवं तथापि यिरूशालमनिवासिनो लोका मां बन्दिं कृत्वा रोमिलोकानां हस्तेषु समर्पितवन्तः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 দিনত্ৰযাৎ পৰং পৌলস্তদ্দেশস্থান্ প্ৰধানযিহূদিন আহূতৱান্ ততস্তেষু সমুপস্থিতেষু স কথিতৱান্, হে ভ্ৰাতৃগণ নিজলোকানাং পূৰ্ৱ্ৱপুৰুষাণাং ৱা ৰীতে ৰ্ৱিপৰীতং কিঞ্চন কৰ্ম্মাহং নাকৰৱং তথাপি যিৰূশালমনিৱাসিনো লোকা মাং বন্দিং কৃৎৱা ৰোমিলোকানাং হস্তেষু সমৰ্পিতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 দিনত্রযাৎ পরং পৌলস্তদ্দেশস্থান্ প্রধানযিহূদিন আহূতৱান্ ততস্তেষু সমুপস্থিতেষু স কথিতৱান্, হে ভ্রাতৃগণ নিজলোকানাং পূর্ৱ্ৱপুরুষাণাং ৱা রীতে র্ৱিপরীতং কিঞ্চন কর্ম্মাহং নাকরৱং তথাপি যিরূশালমনিৱাসিনো লোকা মাং বন্দিং কৃৎৱা রোমিলোকানাং হস্তেষু সমর্পিতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဒိနတြယာတ် ပရံ ပေါ်လသ္တဒ္ဒေၑသ္ထာန် ပြဓာနယိဟူဒိန အာဟူတဝါန် တတသ္တေၐု သမုပသ္ထိတေၐု သ ကထိတဝါန်, ဟေ ဘြာတၖဂဏ နိဇလောကာနာံ ပူရွွပုရုၐာဏာံ ဝါ ရီတေ ရွိပရီတံ ကိဉ္စန ကရ္မ္မာဟံ နာကရဝံ တထာပိ ယိရူၑာလမနိဝါသိနော လောကာ မာံ ဗန္ဒိံ ကၖတွာ ရောမိလောကာနာံ ဟသ္တေၐု သမရ္ပိတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 dinatrayAt paraM paulastaddEzasthAn pradhAnayihUdina AhUtavAn tatastESu samupasthitESu sa kathitavAn, hE bhrAtRgaNa nijalOkAnAM pUrvvapuruSANAM vA rItE rviparItaM kinjcana karmmAhaM nAkaravaM tathApi yirUzAlamanivAsinO lOkA mAM bandiM kRtvA rOmilOkAnAM hastESu samarpitavantaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 દિનત્રયાત્ પરં પૌલસ્તદ્દેશસ્થાન્ પ્રધાનયિહૂદિન આહૂતવાન્ તતસ્તેષુ સમુપસ્થિતેષુ સ કથિતવાન્, હે ભ્રાતૃગણ નિજલોકાનાં પૂર્વ્વપુરુષાણાં વા રીતે ર્વિપરીતં કિઞ્ચન કર્મ્માહં નાકરવં તથાપિ યિરૂશાલમનિવાસિનો લોકા માં બન્દિં કૃત્વા રોમિલોકાનાં હસ્તેષુ સમર્પિતવન્તઃ|

Ver Capítulo Copiar




प्रेरिता 28:17
11 Referencias Cruzadas  

किन्तु यिहूदीया नगरस्य प्रधानपुरुषान् सम्मान्याः कथिपया भक्ता योषितश्च कुप्रवृत्तिं ग्राहयित्वा पौलबर्णब्बौ ताडयित्वा तस्मात् प्रदेशाद् दूरीकृतवन्तः।


महायाजकः सभासदः प्राचीनलोकाश्च ममैतस्याः कथायाः प्रमाणं दातुं शक्नुवन्ति, यस्मात् तेषां समीपाद् दम्मेषकनगरनिवासिभ्रातृगणार्थम् आज्ञापत्राणि गृहीत्वा ये तत्र स्थितास्तान् दण्डयितुं यिरूशालमम् आनयनार्थं दम्मेषकनगरं गतोस्मि।


ततः परे घोटकारोहिसैन्यगणः कैसरियानगरम् उपस्थाय तत्पत्रम् अधिपतेः करे समर्प्य तस्य समीपे पौलम् उपस्थापितवान्।


ततः पौल उत्तरं प्रोक्तवान्, यत्र मम विचारो भवितुं योग्यः कैसरस्य तत्र विचारासन एव समुपस्थितोस्मि; अहं यिहूदीयानां कामपि हानिं नाकार्षम् इति भवान् यथार्थतो विजानाति।


तदा महायाजको यिहूदीयानां प्रधानलोकाश्च तस्य समक्षं पौलम् अपावदन्त।


ततः पौलः स्वस्मिन् उत्तरमिदम् उदितवान्, यिहूदीयानां व्यवस्थाया मन्दिरस्य कैसरस्य वा प्रतिकूलं किमपि कर्म्म नाहं कृतवान्।


फलतो नासरतीययीशुः स्थानमेतद् उच्छिन्नं करिष्यति मूसासमर्पितम् अस्माकं व्यवहरणम् अन्यरूपं करिष्यति तस्यैतादृशीं कथां वयम् अशृणुम।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos