Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 28:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 अस्मासु रोमानगरं गतेषु शतसेनापतिः सर्व्वान् बन्दीन् प्रधानसेनापतेः समीपे समार्पयत् किन्तु पौलाय स्वरक्षकपदातिना सह पृथग् वस्तुम् अनुमतिं दत्तवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অস্মাসু ৰোমানগৰং গতেষু শতসেনাপতিঃ সৰ্ৱ্ৱান্ বন্দীন্ প্ৰধানসেনাপতেঃ সমীপে সমাৰ্পযৎ কিন্তু পৌলায স্ৱৰক্ষকপদাতিনা সহ পৃথগ্ ৱস্তুম্ অনুমতিং দত্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অস্মাসু রোমানগরং গতেষু শতসেনাপতিঃ সর্ৱ্ৱান্ বন্দীন্ প্রধানসেনাপতেঃ সমীপে সমার্পযৎ কিন্তু পৌলায স্ৱরক্ষকপদাতিনা সহ পৃথগ্ ৱস্তুম্ অনুমতিং দত্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အသ္မာသု ရောမာနဂရံ ဂတေၐု ၑတသေနာပတိး သရွွာန် ဗန္ဒီန် ပြဓာနသေနာပတေး သမီပေ သမာရ္ပယတ် ကိန္တု ပေါ်လာယ သွရက္ၐကပဒါတိနာ သဟ ပၖထဂ် ဝသ္တုမ် အနုမတိံ ဒတ္တဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 asmAsu rOmAnagaraM gatESu zatasEnApatiH sarvvAn bandIn pradhAnasEnApatEH samIpE samArpayat kintu paulAya svarakSakapadAtinA saha pRthag vastum anumatiM dattavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અસ્માસુ રોમાનગરં ગતેષુ શતસેનાપતિઃ સર્વ્વાન્ બન્દીન્ પ્રધાનસેનાપતેઃ સમીપે સમાર્પયત્ કિન્તુ પૌલાય સ્વરક્ષકપદાતિના સહ પૃથગ્ વસ્તુમ્ અનુમતિં દત્તવાન્|

Ver Capítulo Copiar




प्रेरिता 28:16
18 Referencias Cruzadas  

तस्मिन् समये क्लौदियः सर्व्वान् यिहूदीयान् रोमानगरं विहाय गन्तुम् आज्ञापयत्, तस्मात् प्रिस्किल्लानाम्ना जायया सार्द्धम् इतालियादेशात् किञ्चित्पूर्व्वम् आगमत् यः पन्तदेशे जात आक्किलनामा यिहूदीयलोकः पौलस्तं साक्षात् प्राप्य तयोः समीपमितवान्।


सर्व्वेष्वेतेषु कर्म्मसु सम्पन्नेषु सत्सु पौलो माकिदनियाखायादेशाभ्यां यिरूशालमं गन्तुं मतिं कृत्वा कथितवान् तत्स्थानं यात्रायां कृतायां सत्यां मया रोमानगरं द्रष्टव्यं।


फ्रुगिया-पम्फुलिया-मिसरनिवासिनः कुरीणीनिकटवर्त्तिलूबीयप्रदेशनिवासिनो रोमनगराद् आगता यिहूदीयलोका यिहूदीयमतग्राहिणः क्रीतीया अराबीयादयो लोकाश्च ये वयम्


रात्रो प्रभुस्तस्य समीपे तिष्ठन् कथितवान् हे पौल निर्भयो भव यथा यिरूशालम्नगरे मयि साक्ष्यं दत्तवान् तथा रोमानगरेपि त्वया दातव्यम्।


अनन्तरं बन्धनं विना पौलं रक्षितुं तस्य सेवनाय साक्षात्करणाय वा तदीयात्मीयबन्धुजनान् न वारयितुञ्च शमसेनापतिम् आदिष्टवान्।


परस्मिन् दिवसे ऽस्माभिः सीदोन्नगरे पोते लागिते तत्र यूलियः सेनापतिः पौलं प्रति सौजन्यं प्रदर्थ्य सान्त्वनार्थं बन्धुबान्धवान् उपयातुम् अनुजज्ञौ।


ततः पौलः सेनापतये सैन्यगणाय च कथितवान्, एते यदि पोतमध्ये न तिष्ठन्ति तर्हि युष्माकं रक्षणं न शक्यं।


किन्तु शतसेनापतिः पौलं रक्षितुं प्रयत्नं कृत्वा तान् तच्चेष्टाया निवर्त्य इत्यादिष्टवान्, ये बाहुतरणं जानन्ति तेऽग्रे प्रोल्लम्प्य समुद्रे पतित्वा बाहुभिस्तीर्त्त्वा कूलं यान्तु।


अपरं त्वया दृष्टा योषित् सा महानगरी या पृथिव्या राज्ञाम् उपरि राजत्वं कुरुते।


अत्र ज्ञानयुक्तया बुद्ध्या प्रकाशितव्यं। तानि सप्तशिरांसि तस्या योषित उपवेशनस्थानस्वरूपाः सप्तगिरयः सप्त राजानश्च सन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos