Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 28:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 तस्मात् तत्रत्याः भ्रातरोऽस्माकम् आगमनवार्त्तां श्रुत्वा आप्पियफरं त्रिष्टावर्णीञ्च यावद् अग्रेसराः सन्तोस्मान् साक्षात् कर्त्तुम् आगमन्; तेषां दर्शनात् पौल ईश्वरं धन्यं वदन् आश्वासम् आप्तवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তস্মাৎ তত্ৰত্যাঃ ভ্ৰাতৰোঽস্মাকম্ আগমনৱাৰ্ত্তাং শ্ৰুৎৱা আপ্পিযফৰং ত্ৰিষ্টাৱৰ্ণীঞ্চ যাৱদ্ অগ্ৰেসৰাঃ সন্তোস্মান্ সাক্ষাৎ কৰ্ত্তুম্ আগমন্; তেষাং দৰ্শনাৎ পৌল ঈশ্ৱৰং ধন্যং ৱদন্ আশ্ৱাসম্ আপ্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তস্মাৎ তত্রত্যাঃ ভ্রাতরোঽস্মাকম্ আগমনৱার্ত্তাং শ্রুৎৱা আপ্পিযফরং ত্রিষ্টাৱর্ণীঞ্চ যাৱদ্ অগ্রেসরাঃ সন্তোস্মান্ সাক্ষাৎ কর্ত্তুম্ আগমন্; তেষাং দর্শনাৎ পৌল ঈশ্ৱরং ধন্যং ৱদন্ আশ্ৱাসম্ আপ্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တသ္မာတ် တတြတျား ဘြာတရော'သ္မာကမ် အာဂမနဝါရ္တ္တာံ ၑြုတွာ အာပ္ပိယဖရံ တြိၐ္ဋာဝရ္ဏီဉ္စ ယာဝဒ် အဂြေသရား သန္တောသ္မာန် သာက္ၐာတ် ကရ္တ္တုမ် အာဂမန်; တေၐာံ ဒရ္ၑနာတ် ပေါ်လ ဤၑွရံ ဓနျံ ဝဒန် အာၑွာသမ် အာပ္တဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tasmAt tatratyAH bhrAtarO'smAkam AgamanavArttAM zrutvA AppiyapharaM triSTAvarNInjca yAvad agrEsarAH santOsmAn sAkSAt karttum Agaman; tESAM darzanAt paula IzvaraM dhanyaM vadan AzvAsam AptavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તસ્માત્ તત્રત્યાઃ ભ્રાતરોઽસ્માકમ્ આગમનવાર્ત્તાં શ્રુત્વા આપ્પિયફરં ત્રિષ્ટાવર્ણીઞ્ચ યાવદ્ અગ્રેસરાઃ સન્તોસ્માન્ સાક્ષાત્ કર્ત્તુમ્ આગમન્; તેષાં દર્શનાત્ પૌલ ઈશ્વરં ધન્યં વદન્ આશ્વાસમ્ આપ્તવાન્|

Ver Capítulo Copiar




प्रेरिता 28:15
22 Referencias Cruzadas  

खर्ज्जूरपत्राद्यानीय तं साक्षात् कर्त्तुं बहिरागत्य जय जयेति वाचं प्रोच्चै र्वक्तुम् आरभन्त, इस्रायेलो यो राजा परमेश्वरस्य नाम्नागच्छति स धन्यः।


तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्


तदा पितरस्तानभ्यन्तरं नीत्वा तेषामातिथ्यं कृतवान्, परेऽहनि तैः सार्द्धं यात्रामकरोत्, याफोनिवासिनां भ्रातृणां कियन्तो जनाश्च तेन सह गताः।


पितरे गृह उपस्थिते कर्णीलियस्तं साक्षात्कृत्य चरणयोः पतित्वा प्राणमत्।


इत्थं भिन्नदेशीयलोका अपीश्वरस्य वाक्यम् अगृह्लन् इमां वार्त्तां यिहूदीयदेशस्थप्रेरिता भ्रातृगणश्च श्रुतवन्तः।


तदा निःसन्देहं तैः सार्द्धं यातुम् आत्मा मामादिष्टवान्; ततः परं मया सहैतेषु षड्भ्रातृषु गतेषु वयं तस्य मनुजस्य गृहं प्राविशाम।


पितरो द्वारमाहतवान् एतस्मिन्नन्तरे द्वारं मोचयित्वा पितरं दृष्ट्वा विस्मयं प्राप्ताः।


ततस्तेषु सप्तसु दिनेषु यापितेषु सत्सु वयं तस्मात् स्थानात् निजवर्त्मना गतवन्तः, तस्मात् ते सबालवृद्धवनिता अस्माभिः सह नगरस्य परिसरपर्य्यन्तम् आगताः पश्चाद्वयं जलधितटे जानुपातं प्रार्थयामहि।


ततोऽस्मासु तत्रत्यं भ्रातृगणं प्राप्तेषु ते स्वैः सार्द्धम् अस्मान् सप्त दिनानि स्थापयितुम् अयतन्त, इत्थं वयं रोमानगरम् प्रत्यगच्छाम।


स्पानियादेशगमनकालेऽहं युष्मन्मध्येन गच्छन् युष्मान् आलोकिष्ये, ततः परं युष्मत्सम्भाषणेन तृप्तिं परिलभ्य तद्देशगमनार्थं युष्माभि र्विसर्जयिष्ये, ईदृशी मदीया प्रत्याशा विद्यते।


य ईश्वरः सर्व्वदा ख्रीष्टेनास्मान् जयिनः करोति सर्व्वत्र चास्माभिस्तदीयज्ञानस्य गन्धं प्रकाशयति स धन्यः।


तदानीं मम परीक्षकं शारीरक्लेशं दृष्ट्वा यूयं माम् अवज्ञाय ऋतीयितवन्तस्तन्नहि किन्त्वीश्वरस्य दूतमिव साक्षात् ख्रीष्ट यीशुमिव वा मां गृहीतवन्तः।


हे भ्रातरः, वार्त्तामिमां प्राप्य युष्मानधि विशेषतो युष्माकं क्लेशदुःखान्यधि युष्माकं विश्वासाद् अस्माकं सान्त्वनाजायत;


बन्दिनः सहबन्दिभिरिव दुःखिनश्च देहवासिभिरिव युष्माभिः स्मर्य्यन्तां।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos