Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 28:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 इत्थं तत्र त्रिषु मासेषु गतेषु यस्य चिह्नं दियस्कूरी तादृश एकः सिकन्दरीयनगरस्य पोतः शीतकालं यापयन् तस्मिन् उपद्वीपे ऽतिष्ठत् तमेव पोतं वयम् आरुह्य यात्राम् अकुर्म्म।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ইত্থং তত্ৰ ত্ৰিষু মাসেষু গতেষু যস্য চিহ্নং দিযস্কূৰী তাদৃশ একঃ সিকন্দৰীযনগৰস্য পোতঃ শীতকালং যাপযন্ তস্মিন্ উপদ্ৱীপে ঽতিষ্ঠৎ তমেৱ পোতং ৱযম্ আৰুহ্য যাত্ৰাম্ অকুৰ্ম্ম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ইত্থং তত্র ত্রিষু মাসেষু গতেষু যস্য চিহ্নং দিযস্কূরী তাদৃশ একঃ সিকন্দরীযনগরস্য পোতঃ শীতকালং যাপযন্ তস্মিন্ উপদ্ৱীপে ঽতিষ্ঠৎ তমেৱ পোতং ৱযম্ আরুহ্য যাত্রাম্ অকুর্ম্ম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဣတ္ထံ တတြ တြိၐု မာသေၐု ဂတေၐု ယသျ စိဟ္နံ ဒိယသ္ကူရီ တာဒၖၑ ဧကး သိကန္ဒရီယနဂရသျ ပေါတး ၑီတကာလံ ယာပယန် တသ္မိန် ဥပဒွီပေ 'တိၐ္ဌတ် တမေဝ ပေါတံ ဝယမ် အာရုဟျ ယာတြာမ် အကုရ္မ္မ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 itthaM tatra triSu mAsESu gatESu yasya cihnaM diyaskUrI tAdRza EkaH sikandarIyanagarasya pOtaH zItakAlaM yApayan tasmin upadvIpE 'tiSThat tamEva pOtaM vayam Aruhya yAtrAm akurmma|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 ઇત્થં તત્ર ત્રિષુ માસેષુ ગતેષુ યસ્ય ચિહ્નં દિયસ્કૂરી તાદૃશ એકઃ સિકન્દરીયનગરસ્ય પોતઃ શીતકાલં યાપયન્ તસ્મિન્ ઉપદ્વીપે ઽતિષ્ઠત્ તમેવ પોતં વયમ્ આરુહ્ય યાત્રામ્ અકુર્મ્મ|

Ver Capítulo Copiar




प्रेरिता 28:11
9 Referencias Cruzadas  

इत्थं ते तस्योपद्वीपस्य सर्व्वत्र भ्रमन्तः पाफनगरम् उपस्थिताः; तत्र सुविवेचकेन सर्जियपौलनाम्ना तद्देशाधिपतिना सह भविष्यद्वादिनो वेशधारी बर्यीशुनामा यो मायावी यिहूदी आसीत् तं साक्षात् प्राप्तवतः।


तत्स्थानाद् इतालियादेशं गच्छति यः सिकन्दरियानगरस्य पोतस्तं तत्र प्राप्य शतसेनापतिस्तं पोतम् अस्मान् आरोहयत्।


तस्मात्तेऽस्माकम् अतीव सत्कारं कृतवन्तः, विशेषतः प्रस्थानसमये प्रयोजनीयानि नानद्रव्याणि दत्तवन्तः।


ततः प्रथमतः सुराकूसनगरम् उपस्थाय तत्र त्रीणि दिनानि स्थितवन्तः।


तेन लिबर्त्तिनीयनाम्ना विख्यातसङ्घस्य कतिपयजनाः कुरीणीयसिकन्दरीय-किलिकीयाशीयादेशीयाः कियन्तो जनाश्चोत्थाय स्तिफानेन सार्द्धं व्यवदन्त।


देवताबलिप्रसादभक्षणे वयमिदं विद्मो यत् जगन्मध्ये कोऽपि देवो न विद्यते, एकश्चेश्वरो द्वितीयो नास्तीति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos