Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 27:38 - सत्यवेदः। Sanskrit NT in Devanagari

38 सर्व्वेषु लोकेषु यथेष्टं भुक्तवत्सु पोतस्थन् गोधूमान् जलधौ निक्षिप्य तैः पोतस्य भारो लघूकृतः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 সৰ্ৱ্ৱেষু লোকেষু যথেষ্টং ভুক্তৱৎসু পোতস্থন্ গোধূমান্ জলধৌ নিক্ষিপ্য তৈঃ পোতস্য ভাৰো লঘূকৃতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 সর্ৱ্ৱেষু লোকেষু যথেষ্টং ভুক্তৱৎসু পোতস্থন্ গোধূমান্ জলধৌ নিক্ষিপ্য তৈঃ পোতস্য ভারো লঘূকৃতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 သရွွေၐု လောကေၐု ယထေၐ္ဋံ ဘုက္တဝတ္သု ပေါတသ္ထန် ဂေါဓူမာန် ဇလဓော် နိက္ၐိပျ တဲး ပေါတသျ ဘာရော လဃူကၖတး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 sarvvESu lOkESu yathESTaM bhuktavatsu pOtasthan gOdhUmAn jaladhau nikSipya taiH pOtasya bhArO laghUkRtaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 સર્વ્વેષુ લોકેષુ યથેષ્ટં ભુક્તવત્સુ પોતસ્થન્ ગોધૂમાન્ જલધૌ નિક્ષિપ્ય તૈઃ પોતસ્ય ભારો લઘૂકૃતઃ|

Ver Capítulo Copiar




प्रेरिता 27:38
9 Referencias Cruzadas  

मानुषो यदि सर्व्वं जगत् लभते निजप्रणान् हारयति, तर्हि तस्य को लाभः? मनुजो निजप्राणानां विनिमयेन वा किं दातुं शक्नोति?


ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।


अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि?


भक्ष्याज्जीवनं भूषणाच्छरीरञ्च श्रेष्ठं भवति।


अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पापञ्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos