Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 27:37 - सत्यवेदः। Sanskrit NT in Devanagari

37 अस्माकं पोते षट्सप्तत्यधिकशतद्वयलोका आसन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অস্মাকং পোতে ষট্সপ্তত্যধিকশতদ্ৱযলোকা আসন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অস্মাকং পোতে ষট্সপ্তত্যধিকশতদ্ৱযলোকা আসন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အသ္မာကံ ပေါတေ ၐဋ္သပ္တတျဓိကၑတဒွယလောကာ အာသန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 asmAkaM pOtE SaTsaptatyadhikazatadvayalOkA Asan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

37 અસ્માકં પોતે ષટ્સપ્તત્યધિકશતદ્વયલોકા આસન્|

Ver Capítulo Copiar




प्रेरिता 27:37
5 Referencias Cruzadas  

ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः


सर्व्वेषु लोकेषु यथेष्टं भुक्तवत्सु पोतस्थन् गोधूमान् जलधौ निक्षिप्य तैः पोतस्य भारो लघूकृतः।


अनन्तरं यूषफ् भ्रातृगणं प्रेष्य निजपितरं याकूबं निजान् पञ्चाधिकसप्ततिसंख्यकान् ज्ञातिजनांश्च समाहूतवान्।


युष्माकम् एकैकजनः शासनपदस्य निघ्नो भवतु यतो यानि शासनपदानि सन्ति तानि सर्व्वाणीश्वरेण स्थापितानि; ईश्वरं विना पदस्थापनं न भवति।


पुरा नोहस्य समये यावत् पोतो निरमीयत तावद् ईश्वरस्य दीर्घसहिष्णुता यदा व्यलम्बत तदा तेऽनाज्ञाग्राहिणोऽभवन्। तेन पोतोनाल्पेऽर्थाद् अष्टावेव प्राणिनस्तोयम् उत्तीर्णाः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos