Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 27:34 - सत्यवेदः। Sanskrit NT in Devanagari

34 अतो विनयेेऽहं भक्ष्यं भुज्यतां ततो युष्माकं मङ्गलं भविष्यति, युष्माकं कस्यचिज्जनस्य शिरसः केशैकोपि न नंक्ष्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 অতো ৱিনযেेঽহং ভক্ষ্যং ভুজ্যতাং ততো যুষ্মাকং মঙ্গলং ভৱিষ্যতি, যুষ্মাকং কস্যচিজ্জনস্য শিৰসঃ কেশৈকোপি ন নংক্ষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 অতো ৱিনযেेঽহং ভক্ষ্যং ভুজ্যতাং ততো যুষ্মাকং মঙ্গলং ভৱিষ্যতি, যুষ্মাকং কস্যচিজ্জনস্য শিরসঃ কেশৈকোপি ন নংক্ষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 အတော ဝိနယေे'ဟံ ဘက္ၐျံ ဘုဇျတာံ တတော ယုၐ္မာကံ မင်္ဂလံ ဘဝိၐျတိ, ယုၐ္မာကံ ကသျစိဇ္ဇနသျ ၑိရသး ကေၑဲကောပိ န နံက္ၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 atO vinayEे'haM bhakSyaM bhujyatAM tatO yuSmAkaM maggalaM bhaviSyati, yuSmAkaM kasyacijjanasya zirasaH kEzaikOpi na naMkSyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 અતો વિનયેेઽહં ભક્ષ્યં ભુજ્યતાં તતો યુષ્માકં મઙ્ગલં ભવિષ્યતિ, યુષ્માકં કસ્યચિજ્જનસ્ય શિરસઃ કેશૈકોપિ ન નંક્ષ્યતિ|

Ver Capítulo Copiar




प्रेरिता 27:34
10 Referencias Cruzadas  

युष्मच्छिरसां सर्व्वकचा गणितांः सन्ति।


तदानीं यीशुः स्वशिष्यान् आहूय गदितवान्, एतज्जननिवहेषु मम दया जायते, एते दिनत्रयं मया साकं सन्ति, एषां भक्ष्यवस्तु च कञ्चिदपि नास्ति, तस्मादहमेतानकृताहारान् न विस्रक्ष्यामि, तथात्वे वर्त्ममध्ये क्लाम्येषुः।


युष्माकं शिरःकेशा अपि गणिताः सन्ति तस्मात् मा विभीत बहुचटकपक्षिभ्योपि यूयं बहुमूल्याः।


किन्तु युष्माकं शिरःकेशैकोपि न विनंक्ष्यति,


प्रभातसमये पौलः सर्व्वान् जनान् भोजनार्थं प्रार्थ्य व्याहरत्, अद्य चतुर्दशदिनानि यावद् यूयम् अपेक्षमाना अनाहाराः कालम् अयापयत किमपि नाभुंग्धं।


ख्रीष्टस्य यीशो र्यादृशः स्वभावो युष्माकम् अपि तादृशो भवतु।


अपरं तवोदरपीडायाः पुनः पुन दुर्ब्बलतायाश्च निमित्तं केवलं तोयं न पिवन् किञ्चिन् मद्यं पिव।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos