Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 27:32 - सत्यवेदः। Sanskrit NT in Devanagari

32 तदा सेनागणो रज्जून् छित्वा नावं जले पतितुम् अददात्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদা সেনাগণো ৰজ্জূন্ ছিৎৱা নাৱং জলে পতিতুম্ অদদাৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদা সেনাগণো রজ্জূন্ ছিৎৱা নাৱং জলে পতিতুম্ অদদাৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒါ သေနာဂဏော ရဇ္ဇူန် ဆိတွာ နာဝံ ဇလေ ပတိတုမ် အဒဒါတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadA sEnAgaNO rajjUn chitvA nAvaM jalE patitum adadAt|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 તદા સેનાગણો રજ્જૂન્ છિત્વા નાવં જલે પતિતુમ્ અદદાત્|

Ver Capítulo Copiar




प्रेरिता 27:32
5 Referencias Cruzadas  

तेनैव प्रभुस्तमयथार्थकृतम् अधीशं तद्बुद्धिनैपुण्यात् प्रशशंस; इत्थं दीप्तिरूपसन्तानेभ्य एतत्संसारस्य सन्ताना वर्त्तमानकालेऽधिकबुद्धिमन्तो भवन्ति।


रज्जुभिः कशां निर्म्माय सर्व्वगोमेषादिभिः सार्द्धं तान् मन्दिराद् दूरीकृतवान्।


ततः पौलः सेनापतये सैन्यगणाय च कथितवान्, एते यदि पोतमध्ये न तिष्ठन्ति तर्हि युष्माकं रक्षणं न शक्यं।


प्रभातसमये पौलः सर्व्वान् जनान् भोजनार्थं प्रार्थ्य व्याहरत्, अद्य चतुर्दशदिनानि यावद् यूयम् अपेक्षमाना अनाहाराः कालम् अयापयत किमपि नाभुंग्धं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos