Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 27:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 ततो बहुदिनानि यावत् सूर्य्यनक्षत्रादीनि समाच्छन्नानि ततो ऽतीव वात्यागमाद् अस्माकं प्राणरक्षायाः कापि प्रत्याशा नातिष्ठत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততো বহুদিনানি যাৱৎ সূৰ্য্যনক্ষত্ৰাদীনি সমাচ্ছন্নানি ততো ঽতীৱ ৱাত্যাগমাদ্ অস্মাকং প্ৰাণৰক্ষাযাঃ কাপি প্ৰত্যাশা নাতিষ্ঠৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততো বহুদিনানি যাৱৎ সূর্য্যনক্ষত্রাদীনি সমাচ্ছন্নানি ততো ঽতীৱ ৱাত্যাগমাদ্ অস্মাকং প্রাণরক্ষাযাঃ কাপি প্রত্যাশা নাতিষ্ঠৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတော ဗဟုဒိနာနိ ယာဝတ် သူရျျနက္ၐတြာဒီနိ သမာစ္ဆန္နာနိ တတော 'တီဝ ဝါတျာဂမာဒ် အသ္မာကံ ပြာဏရက္ၐာယား ကာပိ ပြတျာၑာ နာတိၐ္ဌတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tatO bahudinAni yAvat sUryyanakSatrAdIni samAcchannAni tatO 'tIva vAtyAgamAd asmAkaM prANarakSAyAH kApi pratyAzA nAtiSThat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 તતો બહુદિનાનિ યાવત્ સૂર્ય્યનક્ષત્રાદીનિ સમાચ્છન્નાનિ તતો ઽતીવ વાત્યાગમાદ્ અસ્માકં પ્રાણરક્ષાયાઃ કાપિ પ્રત્યાશા નાતિષ્ઠત્|

Ver Capítulo Copiar




प्रेरिता 27:20
15 Referencias Cruzadas  

अपरं तस्य क्लेशसमयस्याव्यवहितपरत्र सूर्य्यस्य तेजो लोप्स्यते, चन्द्रमा ज्योस्नां न करिष्यति, नभसो नक्षत्राणि पतिष्यन्ति, गगणीया ग्रहाश्च विचलिष्यन्ति।


तृतीयदिवसे वयं स्वहस्तैः पोतसज्जनद्रव्याणि निक्षिप्तवन्तः।


बहुदिनेषु लोकैरनाहारेण यापितेषु सर्व्वेषां साक्षत् पौलस्तिष्ठन् अकथयत्, हे महेच्छाः क्रीत्युपद्वीपात् पोतं न मोचयितुम् अहं पूर्व्वं यद् अवदं तद्ग्रहणं युष्माकम् उचितम् आसीत् तथा कृते युष्माकम् एषा विपद् एषोऽपचयश्च नाघटिष्येताम्।


वारत्रयं पोतभञ्जनेन क्लिष्टोऽहम् अगाधसलिले दिनमेकं रात्रिमेकाञ्च यापितवान्।


यत् तस्मिन् समये यूयं ख्रीष्टाद् भिन्ना इस्रायेललोकानां सहवासाद् दूरस्थाः प्रतिज्ञासम्बलितनियमानां बहिः स्थिताः सन्तो निराशा निरीश्वराश्च जगत्याध्वम् इति।


हे भ्रातरः निराशा अन्ये लोका इव यूयं यन्न शोचेध्वं तदर्थं महानिद्रागतान् लोकानधि युष्माकम् अज्ञानता मया नाभिलष्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos