Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 27:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 तदा शतसेनापतिः पौैेलोक्तवाक्यतोपि कर्णधारस्य पोतवणिजश्च वाक्यं बहुमंस्त।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদা শতসেনাপতিঃ পৌैेলোক্তৱাক্যতোপি কৰ্ণধাৰস্য পোতৱণিজশ্চ ৱাক্যং বহুমংস্ত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদা শতসেনাপতিঃ পৌैेলোক্তৱাক্যতোপি কর্ণধারস্য পোতৱণিজশ্চ ৱাক্যং বহুমংস্ত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒါ ၑတသေနာပတိး ပေါ်ैेလောက္တဝါကျတောပိ ကရ္ဏဓာရသျ ပေါတဝဏိဇၑ္စ ဝါကျံ ဗဟုမံသ္တ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadA zatasEnApatiH pauैेlOktavAkyatOpi karNadhArasya pOtavaNijazca vAkyaM bahumaMsta|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તદા શતસેનાપતિઃ પૌैेલોક્તવાક્યતોપિ કર્ણધારસ્ય પોતવણિજશ્ચ વાક્યં બહુમંસ્ત|

Ver Capítulo Copiar




प्रेरिता 27:11
9 Referencias Cruzadas  

बहुदिनेषु लोकैरनाहारेण यापितेषु सर्व्वेषां साक्षत् पौलस्तिष्ठन् अकथयत्, हे महेच्छाः क्रीत्युपद्वीपात् पोतं न मोचयितुम् अहं पूर्व्वं यद् अवदं तद्ग्रहणं युष्माकम् उचितम् आसीत् तथा कृते युष्माकम् एषा विपद् एषोऽपचयश्च नाघटिष्येताम्।


अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च।


पश्यत ये पोता अतीव बृहदाकाराः प्रचण्डवातैश्च चालितास्तेऽपि कर्णधारस्य मनोऽभिमताद् अतिक्षुद्रेण कर्णेन वाञ्छितं स्थानं प्रत्यनुवर्त्तन्ते।


किन्त्वेकस्मिन् दण्डे सा महासम्पद् लुप्ता। अपरं पोतानां कर्णधाराः समूूहलोका नाविकाः समुद्रव्यवसायिनश्च सर्व्वे


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos