Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 26:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 स उक्तवान् हे महामहिम फीष्ट नाहम् उन्मत्तः किन्तु सत्यं विवेचनीयञ्च वाक्यं प्रस्तौमि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 স উক্তৱান্ হে মহামহিম ফীষ্ট নাহম্ উন্মত্তঃ কিন্তু সত্যং ৱিৱেচনীযঞ্চ ৱাক্যং প্ৰস্তৌমি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 স উক্তৱান্ হে মহামহিম ফীষ্ট নাহম্ উন্মত্তঃ কিন্তু সত্যং ৱিৱেচনীযঞ্চ ৱাক্যং প্রস্তৌমি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သ ဥက္တဝါန် ဟေ မဟာမဟိမ ဖီၐ္ဋ နာဟမ် ဥန္မတ္တး ကိန္တု သတျံ ဝိဝေစနီယဉ္စ ဝါကျံ ပြသ္တော်မိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sa uktavAn hE mahAmahima phISTa nAham unmattaH kintu satyaM vivEcanIyanjca vAkyaM prastaumi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 સ ઉક્તવાન્ હે મહામહિમ ફીષ્ટ નાહમ્ ઉન્મત્તઃ કિન્તુ સત્યં વિવેચનીયઞ્ચ વાક્યં પ્રસ્તૌમિ|

Ver Capítulo Copiar




प्रेरिता 26:25
10 Referencias Cruzadas  

अतएव हे महामहिमथियफिल् त्वं या याः कथा अशिक्ष्यथास्तासां दृढप्रमाणानि यथा प्राप्नोषि


ततो यीशुः प्रत्यवादीत् नाहं भूतग्रस्तः किन्तु निजतातं सम्मन्ये तस्माद् यूयं माम् अपमन्यध्वे।


महामहिमश्रीयुक्तफीलिक्षाधिपतये क्लौदियलुषियस्य नमस्कारः।


इति हेतो र्वयमतिकृतज्ञाः सन्तः सर्व्वत्र सर्व्वदा भवतो गुणान् गायमः।


उपदेशे च विश्वस्तं वाक्यं तेन धारितव्यं यतः स यद् यथार्थेनोपदेशेन लोकान् विनेतुं विघ्नकारिणश्च निरुत्तरान् कर्त्तुं शक्नुयात् तद् आवश्यकं।


मनोभिः किन्तु मन्यध्वं पवित्रं प्रभुमीश्वरं। अपरञ्च युष्माकम् आन्तरिकप्रत्याशायास्तत्त्वं यः कश्चित् पृच्छति तस्मै शान्तिभीतिभ्याम् उत्तरं दातुं सदा सुसज्जा भवत।


अनिष्टस्य परिशोधेनानिष्टं निन्दाया वा परिशोधेन निन्दां न कुर्व्वन्त आशिषं दत्त यतो यूयम् आशिरधिकारिणो भवितुमाहूता इति जानीथ।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos