Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 26:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 हे आग्रिप्पराज यत्कारणादहं यिहूदीयैरपवादितो ऽभवं तस्य वृत्तान्तम् अद्य भवतः साक्षान् निवेदयितुमनुमतोहम् इदं स्वीयं परमं भाग्यं मन्ये;

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 হে আগ্ৰিপ্পৰাজ যৎকাৰণাদহং যিহূদীযৈৰপৱাদিতো ঽভৱং তস্য ৱৃত্তান্তম্ অদ্য ভৱতঃ সাক্ষান্ নিৱেদযিতুমনুমতোহম্ ইদং স্ৱীযং পৰমং ভাগ্যং মন্যে;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 হে আগ্রিপ্পরাজ যৎকারণাদহং যিহূদীযৈরপৱাদিতো ঽভৱং তস্য ৱৃত্তান্তম্ অদ্য ভৱতঃ সাক্ষান্ নিৱেদযিতুমনুমতোহম্ ইদং স্ৱীযং পরমং ভাগ্যং মন্যে;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဟေ အာဂြိပ္ပရာဇ ယတ္ကာရဏာဒဟံ ယိဟူဒီယဲရပဝါဒိတော 'ဘဝံ တသျ ဝၖတ္တာန္တမ် အဒျ ဘဝတး သာက္ၐာန် နိဝေဒယိတုမနုမတောဟမ် ဣဒံ သွီယံ ပရမံ ဘာဂျံ မနျေ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 hE AgripparAja yatkAraNAdahaM yihUdIyairapavAditO 'bhavaM tasya vRttAntam adya bhavataH sAkSAn nivEdayitumanumatOham idaM svIyaM paramaM bhAgyaM manyE;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 હે આગ્રિપ્પરાજ યત્કારણાદહં યિહૂદીયૈરપવાદિતો ઽભવં તસ્ય વૃત્તાન્તમ્ અદ્ય ભવતઃ સાક્ષાન્ નિવેદયિતુમનુમતોહમ્ ઇદં સ્વીયં પરમં ભાગ્યં મન્યે;

Ver Capítulo Copiar




प्रेरिता 26:2
10 Referencias Cruzadas  

किन्त्वित्थं समर्पिता यूयं कथं किमुत्तरं वक्ष्यथ तत्र मा चिन्तयत, यतस्तदा युष्माभि र्यद् वक्तव्यं तत् तद्दण्डे युष्मन्मनः सु समुपस्थास्यति।


यदा लोका युष्मान् भजनगेहं विचारकर्तृराज्यकर्तृणां सम्मुखञ्च नेष्यन्ति तदा केन प्रकारेण किमुत्तरं वदिष्यथ किं कथयिष्यथ चेत्यत्र मा चिन्तयत;


किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।


किन्तु श्रीयुक्तस्य समीपम् एतस्मिन् किं लेखनीयम् इत्यस्य कस्यचिन् निर्णयस्य न जातत्वाद् एतस्य विचारे सति यथाहं लेखितुं किञ्चन निश्चितं प्राप्नोमि तदर्थं युष्माकं समक्षं विशेषतो हे आग्रिप्पराज भवतः समक्षम् एतम् आनये।


तत आग्रिप्पः पौलम् अवादीत्, निजां कथां कथयितुं तुभ्यम् अनुमति र्दीयते। तस्मात् पौलः करं प्रसार्य्य स्वस्मिन् उत्तरम् अवादीत्।


हे आग्रिप्पराज एतादृशं स्वर्गीयप्रत्यादेशं अग्राह्यम् अकृत्वाहं


यस्य साक्षाद् अक्षोभः सन् कथां कथयामि स राजा तद्वृत्तान्तं जानाति तस्य समीपे किमपि गुप्तं नेति मया निश्चितं बुध्यते यतस्तद् विजने न कृतं।


यतो यिहूदीयलोकानां मध्ये या या रीतिः सूक्ष्मविचाराश्च सन्ति तेषु भवान् विज्ञतमः; अतएव प्रार्थये धैर्य्यमवलम्ब्य मम निवेदनं शृणोतु।


तस्याङ्गीकारस्य फलं प्राप्तुम् अस्माकं द्वादशवंशा दिवानिशं महायत्नाद् ईश्वरसेवनं कृत्वा यां प्रत्याशां कुर्व्वन्ति तस्याः प्रत्याशाया हेतोरहं यिहूदीयैरपवादितोऽभवम्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos