Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 26:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 यिरूशालमनगरे तदकरवं फलतः प्रधानयाजकस्य निकटात् क्षमतां प्राप्य बहून् पवित्रलोकान् कारायां बद्धवान् विशेषतस्तेषां हननसमये तेषां विरुद्धां निजां सम्मतिं प्रकाशितवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যিৰূশালমনগৰে তদকৰৱং ফলতঃ প্ৰধানযাজকস্য নিকটাৎ ক্ষমতাং প্ৰাপ্য বহূন্ পৱিত্ৰলোকান্ কাৰাযাং বদ্ধৱান্ ৱিশেষতস্তেষাং হননসমযে তেষাং ৱিৰুদ্ধাং নিজাং সম্মতিং প্ৰকাশিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যিরূশালমনগরে তদকরৱং ফলতঃ প্রধানযাজকস্য নিকটাৎ ক্ষমতাং প্রাপ্য বহূন্ পৱিত্রলোকান্ কারাযাং বদ্ধৱান্ ৱিশেষতস্তেষাং হননসমযে তেষাং ৱিরুদ্ধাং নিজাং সম্মতিং প্রকাশিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယိရူၑာလမနဂရေ တဒကရဝံ ဖလတး ပြဓာနယာဇကသျ နိကဋာတ် က္ၐမတာံ ပြာပျ ဗဟူန် ပဝိတြလောကာန် ကာရာယာံ ဗဒ္ဓဝါန် ဝိၑေၐတသ္တေၐာံ ဟနနသမယေ တေၐာံ ဝိရုဒ္ဓါံ နိဇာံ သမ္မတိံ ပြကာၑိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yirUzAlamanagarE tadakaravaM phalataH pradhAnayAjakasya nikaTAt kSamatAM prApya bahUn pavitralOkAn kArAyAM baddhavAn vizESatastESAM hananasamayE tESAM viruddhAM nijAM sammatiM prakAzitavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 યિરૂશાલમનગરે તદકરવં ફલતઃ પ્રધાનયાજકસ્ય નિકટાત્ ક્ષમતાં પ્રાપ્ય બહૂન્ પવિત્રલોકાન્ કારાયાં બદ્ધવાન્ વિશેષતસ્તેષાં હનનસમયે તેષાં વિરુદ્ધાં નિજાં સમ્મતિં પ્રકાશિતવાન્|

Ver Capítulo Copiar




प्रेरिता 26:10
17 Referencias Cruzadas  

पश्चात् तं नगराद् बहिः कृत्वा प्रस्तरैराघ्नन् साक्षिणो लाकाः शौलनाम्नो यूनश्चरणसन्निधौ निजवस्त्राणि स्थापितवन्तः।


तस्य हत्याकरणं शौलोपि सममन्यत। तस्मिन् समये यिरूशालम्नगरस्थां मण्डलीं प्रति महाताडनायां जातायां प्रेरितलोकान् हित्वा सर्व्वेऽपरे यिहूदाशोमिरोणदेशयो र्नानास्थाने विकीर्णाः सन्तो गताः।


किन्तु शौलो गृहे गृहे भ्रमित्वा स्त्रियः पुरुषांश्च धृत्वा कारायां बद्ध्वा मण्डल्या महोत्पातं कृतवान्।


तस्मात् सर्व्वे श्रोतारश्चमत्कृत्य कथितवन्तो यो यिरूशालम्नगर एतन्नाम्ना प्रार्थयितृलोकान् विनाशितवान् एवम् एतादृशलोकान् बद्ध्वा प्रधानयाजकनिकटं नयतीत्याशया एतत्स्थानमप्यागच्छत् सएव किमयं न भवति?


ततः परं शौलो यिरूशालमं गत्वा शिष्यगणेन सार्द्धं स्थातुम् ऐहत्, किन्तु सर्व्वे तस्मादबिभयुः स शिष्य इति च न प्रत्ययन्।


ततः परं पितरः स्थाने स्थाने भ्रमित्वा शेषे लोद्नगरनिवासिपवित्रलोकानां समीपे स्थितवान्।


ततः पितरस्तस्याः करौ धृत्वा उत्तोल्य पवित्रलोकान् विधवाश्चाहूय तेषां निकटे सजीवां तां समार्पयत्।


ईश्वरस्य समितिं प्रति दौरात्म्याचरणाद् अहं प्रेरितनाम धर्त्तुम् अयोग्यस्तस्मात् प्रेरितानां मध्ये क्षुद्रतमश्चास्मि।


पुरा यिहूदिमताचारी यदाहम् आसं तदा यादृशम् आचरणम् अकरवम् ईश्वरस्य समितिं प्रत्यतीवोपद्रवं कुर्व्वन् यादृक् तां व्यनाशयं तदवश्यं श्रुतं युष्माभिः।


ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौल इफिषनगरस्थान् पवित्रान् ख्रीष्टयीशौ विश्वासिनो लोकान् प्रति पत्रं लिखति।


मम दृष्टिगोचरस्था सा नारी पवित्रलोकानां रुधिरेण यीशोः साक्षिणां रुधिरेण च मत्तासीत् तस्या दर्शनात् ममातिशयम् आश्चर्य्यज्ञानं जातं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos