Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 25:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 किन्तु फीष्टो यिहूदीयान् सन्तुष्टान् कर्त्तुम् अभिलषन् पौलम् अभाषत त्वं किं यिरूशालमं गत्वास्मिन् अभियोगे मम साक्षाद् विचारितो भविष्यसि?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কিন্তু ফীষ্টো যিহূদীযান্ সন্তুষ্টান্ কৰ্ত্তুম্ অভিলষন্ পৌলম্ অভাষত ৎৱং কিং যিৰূশালমং গৎৱাস্মিন্ অভিযোগে মম সাক্ষাদ্ ৱিচাৰিতো ভৱিষ্যসি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কিন্তু ফীষ্টো যিহূদীযান্ সন্তুষ্টান্ কর্ত্তুম্ অভিলষন্ পৌলম্ অভাষত ৎৱং কিং যিরূশালমং গৎৱাস্মিন্ অভিযোগে মম সাক্ষাদ্ ৱিচারিতো ভৱিষ্যসি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကိန္တု ဖီၐ္ဋော ယိဟူဒီယာန် သန္တုၐ္ဋာန် ကရ္တ္တုမ် အဘိလၐန် ပေါ်လမ် အဘာၐတ တွံ ကိံ ယိရူၑာလမံ ဂတွာသ္မိန် အဘိယောဂေ မမ သာက္ၐာဒ် ဝိစာရိတော ဘဝိၐျသိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kintu phISTO yihUdIyAn santuSTAn karttum abhilaSan paulam abhASata tvaM kiM yirUzAlamaM gatvAsmin abhiyOgE mama sAkSAd vicAritO bhaviSyasi?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 કિન્તુ ફીષ્ટો યિહૂદીયાન્ સન્તુષ્ટાન્ કર્ત્તુમ્ અભિલષન્ પૌલમ્ અભાષત ત્વં કિં યિરૂશાલમં ગત્વાસ્મિન્ અભિયોગે મમ સાક્ષાદ્ વિચારિતો ભવિષ્યસિ?

Ver Capítulo Copiar




प्रेरिता 25:9
5 Referencias Cruzadas  

तदा पीलातः सर्व्वाल्लोकान् तोषयितुमिच्छन् बरब्बां मोचयित्वा यीशुं कशाभिः प्रहृत्य क्रुशे वेद्धुं तं समर्पयाम्बभूव।


तस्माद् यिहूदीयाः सन्तुष्टा अभवन् इति विज्ञाय स पितरमपि धर्त्तुं गतवान्।


किन्तु वत्सरद्वयात् परं पर्कियफीष्ट फालिक्षस्य पदं प्राप्ते सति फीलिक्षो यिहूदीयान् सन्तुष्टान् चिकीर्षन् पौलं बद्धं संस्थाप्य गतवान्।


ततोहं तादृग्विचारे संशयानः सन् कथितवान् त्वं यिरूशालमं गत्वा किं तत्र विचारितो भवितुम् इच्छसि?


भवान् तं यिरूशालमम् आनेतुम् आज्ञापयत्विति विनीय ते तस्माद् अनुग्रहं वाञ्छितवन्तः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos