Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 25:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 ततः पौलः स्वस्मिन् उत्तरमिदम् उदितवान्, यिहूदीयानां व्यवस्थाया मन्दिरस्य कैसरस्य वा प्रतिकूलं किमपि कर्म्म नाहं कृतवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততঃ পৌলঃ স্ৱস্মিন্ উত্তৰমিদম্ উদিতৱান্, যিহূদীযানাং ৱ্যৱস্থাযা মন্দিৰস্য কৈসৰস্য ৱা প্ৰতিকূলং কিমপি কৰ্ম্ম নাহং কৃতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততঃ পৌলঃ স্ৱস্মিন্ উত্তরমিদম্ উদিতৱান্, যিহূদীযানাং ৱ্যৱস্থাযা মন্দিরস্য কৈসরস্য ৱা প্রতিকূলং কিমপি কর্ম্ম নাহং কৃতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတး ပေါ်လး သွသ္မိန် ဥတ္တရမိဒမ် ဥဒိတဝါန်, ယိဟူဒီယာနာံ ဝျဝသ္ထာယာ မန္ဒိရသျ ကဲသရသျ ဝါ ပြတိကူလံ ကိမပိ ကရ္မ္မ နာဟံ ကၖတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tataH paulaH svasmin uttaramidam uditavAn, yihUdIyAnAM vyavasthAyA mandirasya kaisarasya vA pratikUlaM kimapi karmma nAhaM kRtavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તતઃ પૌલઃ સ્વસ્મિન્ ઉત્તરમિદમ્ ઉદિતવાન્, યિહૂદીયાનાં વ્યવસ્થાયા મન્દિરસ્ય કૈસરસ્ય વા પ્રતિકૂલં કિમપિ કર્મ્મ નાહં કૃતવાન્|

Ver Capítulo Copiar




प्रेरिता 25:8
13 Referencias Cruzadas  

सभासद्लोकान् प्रति पौलोऽनन्यदृष्ट्या पश्यन् अकथयत्, हे भ्रातृगणा अद्य यावत् सरलेन सर्व्वान्तःकरणेनेश्वरस्य साक्षाद् आचरामि।


किन्त्विभे मां मध्येमन्दिरं केनापि सह वितण्डां कुर्व्वन्तं कुत्रापि भजनभवने नगरे वा लोकान् कुप्रवृत्तिं जनयन्तुं न दृष्टवन्तः।


किन्तु भविष्यद्वाक्यग्रन्थे व्यवस्थाग्रन्थे च या या कथा लिखितास्ते तासु सर्व्वासु विश्वस्य यन्मतम् इमे विधर्म्मं जानन्ति तन्मतानुसारेणाहं निजपितृपुरुषाणाम् ईश्वरम् आराधयामीत्यहं भवतः समक्षम् अङ्गीकरोमि।


स मन्दिरमपि अशुचि कर्त्तुं चेष्टितवान्; इति कारणाद् वयम् एनं धृत्वा स्वव्यवस्थानुसारेण विचारयितुं प्रावर्त्तामहि;


ततः पौल उत्तरं प्रोक्तवान्, यत्र मम विचारो भवितुं योग्यः कैसरस्य तत्र विचारासन एव समुपस्थितोस्मि; अहं यिहूदीयानां कामपि हानिं नाकार्षम् इति भवान् यथार्थतो विजानाति।


दिनत्रयात् परं पौलस्तद्देशस्थान् प्रधानयिहूदिन आहूतवान् ततस्तेषु समुपस्थितेषु स कथितवान्, हे भ्रातृगण निजलोकानां पूर्व्वपुरुषाणां वा रीते र्विपरीतं किञ्चन कर्म्माहं नाकरवं तथापि यिरूशालमनिवासिनो लोका मां बन्दिं कृत्वा रोमिलोकानां हस्तेषु समर्पितवन्तः।


तदा ते तम् अवादिषुः, यिहूदीयदेशाद् वयं त्वामधि किमपि पत्रं न प्राप्ता ये भ्रातरः समायातास्तेषां कोपि तव कामपि वार्त्तां नावदत् अभद्रमपि नाकथयच्च।


अपरञ्च संसारमध्ये विशेषतो युष्मन्मध्ये वयं सांसारिक्या धिया नहि किन्त्वीश्वरस्यानुग्रहेणाकुटिलताम् ईश्वरीयसारल्यञ्चाचरितवन्तोऽत्रास्माकं मनो यत् प्रमाणं ददाति तेन वयं श्लाघामहे।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos