Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 25:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 ततस्तस्य मानुषस्य यदि कश्चिद् अपराधस्तिष्ठति तर्हि युष्माकं ये शक्नुवन्ति ते मया सह तत्र गत्वा तमपवदन्तु स एतां कथां कथितवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততস্তস্য মানুষস্য যদি কশ্চিদ্ অপৰাধস্তিষ্ঠতি তৰ্হি যুষ্মাকং যে শক্নুৱন্তি তে মযা সহ তত্ৰ গৎৱা তমপৱদন্তু স এতাং কথাং কথিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততস্তস্য মানুষস্য যদি কশ্চিদ্ অপরাধস্তিষ্ঠতি তর্হি যুষ্মাকং যে শক্নুৱন্তি তে মযা সহ তত্র গৎৱা তমপৱদন্তু স এতাং কথাং কথিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတသ္တသျ မာနုၐသျ ယဒိ ကၑ္စိဒ် အပရာဓသ္တိၐ္ဌတိ တရှိ ယုၐ္မာကံ ယေ ၑက္နုဝန္တိ တေ မယာ သဟ တတြ ဂတွာ တမပဝဒန္တု သ ဧတာံ ကထာံ ကထိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatastasya mAnuSasya yadi kazcid aparAdhastiSThati tarhi yuSmAkaM yE zaknuvanti tE mayA saha tatra gatvA tamapavadantu sa EtAM kathAM kathitavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તતસ્તસ્ય માનુષસ્ય યદિ કશ્ચિદ્ અપરાધસ્તિષ્ઠતિ તર્હિ યુષ્માકં યે શક્નુવન્તિ તે મયા સહ તત્ર ગત્વા તમપવદન્તુ સ એતાં કથાં કથિતવાન્|

Ver Capítulo Copiar




प्रेरिता 25:5
11 Referencias Cruzadas  

ततः पौले प्रत्युत्तरं दातुम् उद्यते सति गाल्लिया यिहूदीयान् व्याहरत्, यदि कस्यचिद् अन्यायस्य वातिशयदुष्टताचरणस्य विचारोऽभविष्यत् तर्हि युष्माकं कथा मया सहनीयाभविष्यत्।


तथापि मनुष्यस्यास्य वधार्थं यिहूदीया घातकाइव सज्जिता एतां वार्त्तां श्रुत्वा तत्क्षणात् तव समीपमेनं प्रेषितवान् अस्यापवादकांश्च तव समीपं गत्वापवदितुम् आज्ञापयम्। भवतः कुशलं भूयात्।


एतस्यापवादकान् भवतः समीपम् आगन्तुम् आज्ञापयत्। वयं यस्मिन् तमपवादामो भवता पदपवादकथायां विचारितायां सत्यां सर्व्वं वृत्तान्तं वेदितुं शक्ष्यते।


ततोहम् इत्युत्तरम् अवदं यावद् अपोदितो जनः स्वापवादकान् साक्षात् कृत्वा स्वस्मिन् योऽपराध आरोपितस्तस्य प्रत्युत्तरं दातुं सुयोगं न प्राप्नोति, तावत्कालं कस्यापि मानुषस्य प्राणनाशाज्ञापनं रोमिलोकानां रीति र्नहि।


किन्त्वेष जनः प्राणनाशर्हं किमपि कर्म्म न कृतवान् इत्यजानां तथापि स महाराजस्य सन्निधौ विचारितो भवितुं प्रार्थयत तस्मात् तस्य समीपं तं प्रेषयितुं मतिमकरवम्।


यतः पथिमध्ये गोपनेन पौलं हन्तुं तै र्घातका नियुक्ताः। फीष्ट उत्तरं दत्तवान् पौलः कैसरियायां स्थास्यति पुनरल्पदिनात् परम् अहं तत्र यास्यामि।


दशदिवसेभ्योऽधिकं विलम्ब्य फीष्टस्तस्मात् कैसरियानगरं गत्वा परस्मिन् दिवसे विचारासन उपदिश्य पौलम् आनेतुम् आज्ञापयत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos