Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 25:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 यतः पथिमध्ये गोपनेन पौलं हन्तुं तै र्घातका नियुक्ताः। फीष्ट उत्तरं दत्तवान् पौलः कैसरियायां स्थास्यति पुनरल्पदिनात् परम् अहं तत्र यास्यामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতঃ পথিমধ্যে গোপনেন পৌলং হন্তুং তৈ ৰ্ঘাতকা নিযুক্তাঃ| ফীষ্ট উত্তৰং দত্তৱান্ পৌলঃ কৈসৰিযাযাং স্থাস্যতি পুনৰল্পদিনাৎ পৰম্ অহং তত্ৰ যাস্যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতঃ পথিমধ্যে গোপনেন পৌলং হন্তুং তৈ র্ঘাতকা নিযুক্তাঃ| ফীষ্ট উত্তরং দত্তৱান্ পৌলঃ কৈসরিযাযাং স্থাস্যতি পুনরল্পদিনাৎ পরম্ অহং তত্র যাস্যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတး ပထိမဓျေ ဂေါပနေန ပေါ်လံ ဟန္တုံ တဲ ရ္ဃာတကာ နိယုက္တား၊ ဖီၐ္ဋ ဥတ္တရံ ဒတ္တဝါန် ပေါ်လး ကဲသရိယာယာံ သ္ထာသျတိ ပုနရလ္ပဒိနာတ် ပရမ် အဟံ တတြ ယာသျာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yataH pathimadhyE gOpanEna paulaM hantuM tai rghAtakA niyuktAH| phISTa uttaraM dattavAn paulaH kaisariyAyAM sthAsyati punaralpadinAt param ahaM tatra yAsyAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યતઃ પથિમધ્યે ગોપનેન પૌલં હન્તું તૈ ર્ઘાતકા નિયુક્તાઃ| ફીષ્ટ ઉત્તરં દત્તવાન્ પૌલઃ કૈસરિયાયાં સ્થાસ્યતિ પુનરલ્પદિનાત્ પરમ્ અહં તત્ર યાસ્યામિ|

Ver Capítulo Copiar




प्रेरिता 25:4
8 Referencias Cruzadas  

अनन्तरं बन्धनं विना पौलं रक्षितुं तस्य सेवनाय साक्षात्करणाय वा तदीयात्मीयबन्धुजनान् न वारयितुञ्च शमसेनापतिम् आदिष्टवान्।


किन्तु वत्सरद्वयात् परं पर्कियफीष्ट फालिक्षस्य पदं प्राप्ते सति फीलिक्षो यिहूदीयान् सन्तुष्टान् चिकीर्षन् पौलं बद्धं संस्थाप्य गतवान्।


अनन्तरं फीष्टो निजराज्यम् आगत्य दिनत्रयात् परं कैसरियातो यिरूशालम्नगरम् आगमत्।


कियद्दिनेभ्यः परम् आग्रिप्पराजा बर्णीकी च फीष्टं साक्षात् कर्त्तुं कैसरियानगरम् आगतवन्तौ।


ततोहम् इत्युत्तरम् अवदं यावद् अपोदितो जनः स्वापवादकान् साक्षात् कृत्वा स्वस्मिन् योऽपराध आरोपितस्तस्य प्रत्युत्तरं दातुं सुयोगं न प्राप्नोति, तावत्कालं कस्यापि मानुषस्य प्राणनाशाज्ञापनं रोमिलोकानां रीति र्नहि।


ततस्तस्य मानुषस्य यदि कश्चिद् अपराधस्तिष्ठति तर्हि युष्माकं ये शक्नुवन्ति ते मया सह तत्र गत्वा तमपवदन्तु स एतां कथां कथितवान्।


दशदिवसेभ्योऽधिकं विलम्ब्य फीष्टस्तस्मात् कैसरियानगरं गत्वा परस्मिन् दिवसे विचारासन उपदिश्य पौलम् आनेतुम् आज्ञापयत्।


फिलिपश्चास्दोद्नगरम् उपस्थाय तस्मात् कैसरियानगर उपस्थितिकालपर्य्यनतं सर्व्वस्मिन्नगरे सुसंवादं प्रचारयन् गतवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos