Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 25:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 किन्त्वेष जनः प्राणनाशर्हं किमपि कर्म्म न कृतवान् इत्यजानां तथापि स महाराजस्य सन्निधौ विचारितो भवितुं प्रार्थयत तस्मात् तस्य समीपं तं प्रेषयितुं मतिमकरवम्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 কিন্ত্ৱেষ জনঃ প্ৰাণনাশৰ্হং কিমপি কৰ্ম্ম ন কৃতৱান্ ইত্যজানাং তথাপি স মহাৰাজস্য সন্নিধৌ ৱিচাৰিতো ভৱিতুং প্ৰাৰ্থযত তস্মাৎ তস্য সমীপং তং প্ৰেষযিতুং মতিমকৰৱম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 কিন্ত্ৱেষ জনঃ প্রাণনাশর্হং কিমপি কর্ম্ম ন কৃতৱান্ ইত্যজানাং তথাপি স মহারাজস্য সন্নিধৌ ৱিচারিতো ভৱিতুং প্রার্থযত তস্মাৎ তস্য সমীপং তং প্রেষযিতুং মতিমকরৱম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ကိန္တွေၐ ဇနး ပြာဏနာၑရှံ ကိမပိ ကရ္မ္မ န ကၖတဝါန် ဣတျဇာနာံ တထာပိ သ မဟာရာဇသျ သန္နိဓော် ဝိစာရိတော ဘဝိတုံ ပြာရ္ထယတ တသ္မာတ် တသျ သမီပံ တံ ပြေၐယိတုံ မတိမကရဝမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 kintvESa janaH prANanAzarhaM kimapi karmma na kRtavAn ityajAnAM tathApi sa mahArAjasya sannidhau vicAritO bhavituM prArthayata tasmAt tasya samIpaM taM prESayituM matimakaravam|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 કિન્ત્વેષ જનઃ પ્રાણનાશર્હં કિમપિ કર્મ્મ ન કૃતવાન્ ઇત્યજાનાં તથાપિ સ મહારાજસ્ય સન્નિધૌ વિચારિતો ભવિતું પ્રાર્થયત તસ્માત્ તસ્ય સમીપં તં પ્રેષયિતું મતિમકરવમ્|

Ver Capítulo Copiar




प्रेरिता 25:25
11 Referencias Cruzadas  

राज्यविपर्य्ययकारकोयम् इत्युक्त्वा मनुष्यमेनं मम निकटमानैष्ट किन्तु पश्यत युष्माकं समक्षम् अस्य विचारं कृत्वापि प्रोक्तापवादानुरूपेणास्य कोप्यपराधः सप्रमाणो न जातः,


तदा पीलातः प्रधानयाजकादिलोकान् जगाद्, अहमेतस्य कमप्यपराधं नाप्तवान्।


तदा सत्यं किं? एतां कथां पष्ट्वा पीलातः पुनरपि बहिर्गत्वा यिहूदीयान् अभाषत, अहं तस्य कमप्यपराधं न प्राप्नोमि।


ततस्तेषां व्यवस्थाया विरुद्धया कयाचन कथया सोऽपवादितोऽभवत्, किन्तु स शृङ्खलबन्धनार्हो वा प्राणनाशार्हो भवतीदृशः कोप्यपराधो मयास्य न दृष्टः।


ततः परस्परम् अतिशयकोलाहले समुपस्थिते फिरूशिनां पक्षीयाः सभास्था अध्यापकाः प्रतिपक्षा उत्तिष्ठन्तो ऽकथयन्, एतस्य मानवस्य कमपि दोषं न पश्यामः; यदि कश्चिद् आत्मा वा कश्चिद् दूत एनं प्रत्यादिशत् तर्हि वयम् ईश्वरस्य प्रातिकूल्येन न योत्स्यामः।


किन्तु श्रीयुक्तस्य समीपम् एतस्मिन् किं लेखनीयम् इत्यस्य कस्यचिन् निर्णयस्य न जातत्वाद् एतस्य विचारे सति यथाहं लेखितुं किञ्चन निश्चितं प्राप्नोमि तदर्थं युष्माकं समक्षं विशेषतो हे आग्रिप्पराज भवतः समक्षम् एतम् आनये।


गोपने परस्परं विविच्य कथितवन्त एष जनो बन्धनार्हं प्राणहननार्हं वा किमपि कर्म्म नाकरोत्।


जलपथेनास्माकम् इतोलियादेशं प्रति यात्रायां निश्चितायां सत्यां ते यूलियनाम्नो महाराजस्य संघातान्तर्गतस्य सेनापतेः समीपे पौलं तदन्यान् कतिनयजनांश्च समार्पयन्।


रोमिलोका विचार्य्य मम प्राणहननार्हं किमपि कारणं न प्राप्य मां मोचयितुम् ऐच्छन्;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos