Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 25:23 - सत्यवेदः। Sanskrit NT in Devanagari

23 परस्मिन् दिवसे आग्रिप्पो बर्णीकी च महासमागमं कृत्वा प्रधानवाहिनीपतिभि र्नगरस्थप्रधानलोकैश्च सह मिलित्वा राजगृहमागत्य समुपस्थितौ तदा फीष्टस्याज्ञया पौल आनीतोऽभवत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 পৰস্মিন্ দিৱসে আগ্ৰিপ্পো বৰ্ণীকী চ মহাসমাগমং কৃৎৱা প্ৰধানৱাহিনীপতিভি ৰ্নগৰস্থপ্ৰধানলোকৈশ্চ সহ মিলিৎৱা ৰাজগৃহমাগত্য সমুপস্থিতৌ তদা ফীষ্টস্যাজ্ঞযা পৌল আনীতোঽভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 পরস্মিন্ দিৱসে আগ্রিপ্পো বর্ণীকী চ মহাসমাগমং কৃৎৱা প্রধানৱাহিনীপতিভি র্নগরস্থপ্রধানলোকৈশ্চ সহ মিলিৎৱা রাজগৃহমাগত্য সমুপস্থিতৌ তদা ফীষ্টস্যাজ্ঞযা পৌল আনীতোঽভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ပရသ္မိန် ဒိဝသေ အာဂြိပ္ပော ဗရ္ဏီကီ စ မဟာသမာဂမံ ကၖတွာ ပြဓာနဝါဟိနီပတိဘိ ရ္နဂရသ္ထပြဓာနလောကဲၑ္စ သဟ မိလိတွာ ရာဇဂၖဟမာဂတျ သမုပသ္ထိတော် တဒါ ဖီၐ္ဋသျာဇ္ဉယာ ပေါ်လ အာနီတော'ဘဝတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 parasmin divasE AgrippO barNIkI ca mahAsamAgamaM kRtvA pradhAnavAhinIpatibhi rnagarasthapradhAnalOkaizca saha militvA rAjagRhamAgatya samupasthitau tadA phISTasyAjnjayA paula AnItO'bhavat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 પરસ્મિન્ દિવસે આગ્રિપ્પો બર્ણીકી ચ મહાસમાગમં કૃત્વા પ્રધાનવાહિનીપતિભિ ર્નગરસ્થપ્રધાનલોકૈશ્ચ સહ મિલિત્વા રાજગૃહમાગત્ય સમુપસ્થિતૌ તદા ફીષ્ટસ્યાજ્ઞયા પૌલ આનીતોઽભવત્|

Ver Capítulo Copiar




प्रेरिता 25:23
18 Referencias Cruzadas  

किन्तु हेरोद् यदा स्वजन्मदिने प्रधानलोकेभ्यः सेनानीभ्यश्च गालील्प्रदेशीयश्रेष्ठलोकेभ्यश्च रात्रौ भोज्यमेकं कृतवान्


पश्चात् स यिहूदीयप्रदेशात् कैसरियानगरं गत्वा तत्रावातिष्ठत्।


कियद्दिनेभ्यः परम् आग्रिप्पराजा बर्णीकी च फीष्टं साक्षात् कर्त्तुं कैसरियानगरम् आगतवन्तौ।


एतस्यां कथायां कथितायां स राजा सोऽधिपति र्बर्णीकी सभास्था लोकाश्च तस्माद् उत्थाय


किन्तु प्रभुरकथयत्, याहि भिन्नदेशीयलोकानां भूपतीनाम् इस्रायेल्लोकानाञ्च निकटे मम नाम प्रचारयितुं स जनो मम मनोनीतपात्रमास्ते।


ये च संसारे चरन्ति तै र्नातिचरितव्यं यत इहलेाकस्य कौतुको विचलति।


यतः सतापेन सूर्य्येणोदित्य तृणं शोष्यते तत्पुष्पञ्च भ्रश्यति तेन तस्य रूपस्य सौन्दर्य्यं नश्यति तद्वद् धनिलोकोऽपि स्वीयमूढतया म्लास्यति।


सर्व्वप्राणी तृणैस्तुल्यस्तत्तेजस्तृणपुष्पवत्। तृणानि परिशुष्यति पुष्पाणि निपतन्ति च।


यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos